________________
श्रीदशबैकालिक चूर्णी
६ धमो.
॥२१३॥
SASARAS44%A5%
जच्चस्सा जे पक्खलिविसयादिसु भवन्ति, अस्सतरा नाम जे विजातिजाया जहा महामदएण दीलवालियाए, जे पुण अज्जवजाति- कामभेदाः जाता ते घोडगा भवति, चउप्पदंगयं । इदाणिं कुवियं भण्णइ- 'नाणाविहोवगरणं.'॥२६०॥ गाथा, तत्थ कुवियं नाम |घडघडिउदुंचणियं सयणासणभायणादि गिहवित्थारो कुवियं भण्णइ, कुवियं गतं, एसो य अत्थो छविहो चउसडिपडोयारोऽवि गतो । इयाणि कामो भण्णइ, तत्थ इमा सुत्तफासियनिज्जुनी, तं०-'कामो चउवीसविहो॥२६१ ॥ माथा, ओहेण तावरे चउवीसइविधो कामो भवति, सो पुण विभज्जमाणो दुविधो-संपत्तो असंपत्तो य, तत्थ संपत्तो चउदसषिधो, एते दोऽवि मिलिया | चउवीसइविधो कामो भवति, तत्थ असंपत्तो बायरउत्तिकाऊणं पढमं भन्नइ, सो इमाए गाथाए अद्धगाथाए य भण्णइ, तं०। 'तत्थ असंपत्तो अस्थी चिंता० ॥ २६२ ।। गाथा, तब्भावणा, मरणं दसमो, अद्धगाथा, सो य असंपत्तो दसविधो इमो, तं० अस्थी चिंता सद्धा संसरणं विक्कवया लज्जानासो पमायो उम्मायो मरणं भावणा, तत्थ अत्थो नाम अभिप्पाओ जहा कस्सइ5 अदळूणवि इत्थीरूवं सोऊणं वा इच्छा उप्पज्जइ, एवमादी, चिंतानाम तत्थेव अभिनिवेसो मच्छओ वा भवइ इहेव रूबाइगुणा इति, सद्धा नाम तेहिं रूवादीहिं अक्खित्तो तमेव कंखइ, कहं नाम मम तीए सह समागमो होज्जा, समरणं णाम जो तमेव इच्छितभुत्तं समाणिं भुज्जो विप्पयोगे सरइ, विक्कवया नाम तीए विप्पयोगे विक्कवी भवति, सोमाभिभूयो य जहोचियाणि | आहाराच्छायणादीणि णाभिलसइ, लज्जणासो नाम मुहुत्ते २ तीए नामगहणं करेइ, मातिपितिनातिमादीयाणवि गुरूण पुरो. तीए नामगहणं करेमाणो ण लज्जइ, पमादो नाम सव्वारंभपवत्तणपरिच्चागो अभिनिवेसेणं, उम्मादो नाम कज्जाकज्जवच्चा-15 ५ वच्चाणं अजाणया, मरण नाम उम्मादस्स अंते मरणं भवति, तब्भावणा नाम रागवसगचणेण तमिस्थियं मण्णमाणो थंभादीणि
ARRORLSAROREGREECRECORG
करइ, मातिपितिनामस्या य जहोचियाणि
रण नाम उम्मादाम सवारंभपवत्ता