________________
-
-
श्रीदशवैकालिक
अर्थभेदाः
६ धमो.
MMAR
सालि ( सहि) णो पसिद्धा, सट्ठीगा सालिभेओ, कोदवअणुया पसिद्धा, कंगूगहणेण उदकंगूए गहणं, जे पुण अवसेसा कंगूभेया तते रालओ भण्णइ, तिल्लमुग्गमासा अतसी य एताणि पसिद्धाणि, हरिमन्था कालचणया, तिउडया लंगचनया, णिप्फावा वल्ला, |
मसूरा मालवीवसयादिसु चवलगा, रायमासा इक्खतुंडगादि, सासियो राइआतो, तुवरी आढगी, कुलत्था पसिद्धा, धण्णया
कुंकुभरीओ, कलाया वट्टचणया, चउवीसं धण्णा भणिया । इदाणि दोहिं गाहाहिं चउवासं रयणाणि भण्णंति-रयणाणि चउ॥२१२॥
वीसं० ॥ २५६ ।। गाहा, 'संखो तिणिसागुरु० ॥ २५७ ॥ गाहा, सुवण्णतउयतंबा पसिद्धा, रययं-रुप्पयं भण्णइ, लोह-16 का सीसगाणि पतीयाणि, हिरणं रूवगादि, पासाणग्गहणण वियातिपासाणग्गहणं कयं, 'वहरं' वइरमेव, मणिग्गहणेण जावंति केह12
पासाणभेदा एए सव्वे गहिया, मोत्तियपवालसंखा लोगप्पसिद्धा, तिणिसरुक्खोऽवि रयणं, अगरुचंदणा पसिद्धा, वत्थगहणेण
सोत्थियवागयादीणि, अमिलागहणे सव्वेसि उनियाणं गहणं कयं, कठगहणेणं सागरुक्खादीणं गहणं कयं, दंता हत्थीणं, चम्मा 5महिसिगाईणं, वाला चमरीणं, गंधा सोगंधियाणि दव्वाणि दव्वोसही पिप्पिलीमिरियादी, चउसिइविहाणिवि रयणाणि भाणदयाणि, इयाणिं थावरं भण्णइ--भूमि घरा०॥ २५८ अद्धगाथा, तिविहं थावरं भवति, "भूमिघर तरुगणा' इति तत्थ भूमिखत्तं
तिविधं-सेतु जेतुं उभयं, घरं तिविहं-खातं उस्सितं खाओसितं, तत्थ खायं जहा भूमिघरं, उस्सितं जहा पासाओ, खातउस्सित 18 जहा भूमिघरस्स उवरि पासादो,तरुगणा जहा नालिकेरिकदलीमादी, थावरं गतं । इयाणिं दुपदं भण्णइ 'चक्कारषद्धमाणुस तागाधापच्छद्धं, दुपदं दुविहं-चक्कारबद्धं माणुसं च, चक्कारबद्धं णाम सगडरहादीणि, माणुसं पहुसादासभयदादी, गये दुपद । इयाण
चउप्पदं भण्णइ, तं दसविधं, 'गावी महिसी उहा अयएलग ॥२५९॥ गाथा (गावीमाइआओ) पसिद्धाओ, आसो नाम
॥२१२॥