SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अर्थभेदाः SAEGORRC श्रीदश सो इमो-पंच य अणुव्वयाइं०॥ २४९ ॥ गाथा, पंच अणुव्वया थूलाओ पाणातिवायाओ वेरमणं थूलाओ मुसावायाओ वेरमणं है वैकालिका थूलाओ अदिण्णादाणाओ वेरमणं सदारसंतोसो इच्छापरिमाणं, तिणि गुणव्वयाणि, तं-दिसिवयं उवभागपारंभोगपरिमाणं चूर्णी | अणत्थदंडपरिहारो, चत्तारि सिक्खावयाणि, तंजहा-सामाइयं देसावगासि पोसहाववासो अतिथिसंविभागो, अपच्छिममारणतिय६ धर्मा- संलेहणाझूसगाराहणा, एतस्स बारसविहस्स सावगधम्मस्स वक्खाणं जहा पच्चक्खाणनिज्जत्तीए, तत्थ जो सो दसविधावि साहूणं, सो य इमो, तं०-'खंनी अ मद्दवज्जव०॥ २५० ।। गाथा, कण्ठया, एसो दसविधोऽवि समणधम्मो जहा दुमपुफि॥२११॥ याए,धम्मोगओ, इदाणं अत्थो भण्णइ-'धम्मो एसुवइट्ठो० ॥२५१।। गाथा,धम्मो, इदाणि च अत्थो भवइ, चउव्विहो, तंजहा-नामत्थो ठवणत्थो दबत्थो भावत्थो य, नामठवणाओ गयाओ, दब्बे हिरण्णादि, भावत्थो दुविहो-पसत्थो अप्पसत्थो य, तत्थ पसत्थो णाणदसणचरित्ताणि, अप्पसत्थो अन्नाणअविरतिमिच्छत्ताणि, तत्थ जो सो दव्वत्थो सो संखेतेण छव्विहो भवति । वित्थरओ पुण चउसट्ठिीवधोत्ति, तत्थ जो सो छविधो सो इमो-धन्नाणि रयण ॥ २५२॥ (वृत्ता समग्रेयं ) गाथा, Pाधनाणि रयणाणि थावर दुपदं चउप्पदं कुवियंति, एत्थ ओहेणं छवियो अत्थो गतो । इदाणं पयाणतो चव छबिहातो अत्थाओ! चउसद्विविधो अत्थो निष्फज्जइ, सो य इमेण गाथापच्छद्रेण भण्णइ-'चउवीसा चउवीसा' ॥ २५२ ॥ (वृत्तौ समग्रेयं)| है गाथापच्छद्धं, तत्थ धन्नाणि चउविसं रयणाणि चउवीस थावरं तिविहं दुवयं दुविहं चउप्पयं दसविहं कुर्वियं अणेगविहं तं च अणेगविहमवि एगं चेव गणिज्जति, सव्वे ते भेया पिाडया चउसट्ठी भवंति । तत्थ धन्नाणि चउसिं इमाहि दोहिं गाहाहिं भण्णन्ति-धन्नाणि चउब्बीस०॥२५४॥ गाथा, अयास हरिमन्थ तिउडग०॥२५५ ।। माथा, तत्थ जवगोधूमसालिवीहि - A4%A5% ॥२१ RECR5
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy