SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीदश- परश्च 'अनचि चेति (पा. ८-४-४७) द्वित्वेन थकारः 'झलां जशोऽन्त' इति (पा. ८-२-३९) जस्त्वेन थकारस्य दकारः, साधर्म भेदाः वैकालिका 'खरि चे (पा. ८-४-५५) ति बंधे थकारस्य तकारः, परगमनं, इयतीति अर्थः, कमु कान्तौ धातुः, अस्य धातोः 'पदरुजचूर्णी विप्सस्पृशो घ (ण. ३-३-१६) इत्यनुवत्तेमाने 'भावे (३-३-१८) ति घञ् प्रत्ययः, अनुबन्धलोप: परगमनं काम:, अथवा ६ धमो. काम्यते स्म कामः, धर्मः अर्थो द्वावपि प्रथमतो वेति निपात्यन्ते, धर्मश्च अर्थश्च 'चार्थे द्वन्द्व (पा. २.२-२९) समासः, सति ॥२१॥ समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४ ७१ ) सुप्लुक 'अकः सवर्णे दीर्घः' (पा.६-१-१०१) धमार्थ 'सर्वो द्वन्द्वो विभाषया एकवद्भवतीति' एकवद्भावः, 'स नंपुसक' मिति (पा. २-४१७) नपुंसकत्वे च धर्मार्थ, ततः तळूमोथे ये कामयन्ति, 8 मोक्षमित्युक्तं भवति, ते धर्मार्थकामा:, के च ते ?, निर्ग्रन्थाः, ग्रथिं कौटिल्ये धातुः, अस्य धातोः निसपूर्वस्य 'इदितो नुम् धातोरिति (पा. ७-१-५८) नुमि कृते 'पुंसिं संज्ञायां घञ् प्रायेणे'ति (पा. ३-३-११४) घब् प्रत्ययः अनुबन्धलोपः परगमन, ग्रंथन ग्रन्थः, स च बाह्यः सुवर्णहिरण्यवैडूर्यमणिमौक्तिकादिः, अभ्यन्तरः क्रोधमानमायालोभेत्यादि, निर्गतो ग्रन्थः सबाह्याभ्यन्तरो येषां ते निग्रन्थाः अतस्तेषां निग्रन्थानां-महर्षीणामाचारगोचरमभिधीयमानं दुरहिडियं शृण्वन्तु, तत्थ धम्मत्थकामाणंति एयस्स आलावयस्सवि पुरओ अत्थं भणामि, तत्थ तिण्णि इमे भाणियव्या, तं०-धम्मो अत्थो कामोत्ति, तत्थ पढम धम्मोत्ति दारं भण्णइ, सो चउविधो, जहा दुमपुफियाए, णवरं इह लोगुत्तरो भण्णइ, सो य इमो-धम्मो बावीसविहो० ॥ २४८ ॥ गाथा, लोगु- ॥२१॥ त्तरो धम्मो ओहेण बावीसविधो भवति, सो पुण विभज्जमाणो दुविधो भवइ, तं०- अगारधम्मो अणगारधम्मो य, अगारधम्मो Vबारसविधो अणगारधम्मो दसविहो, दुविहोवि मेलिज्जमाणो बावीसइविहो. भवई, तत्थ जो सो पारसंविहा भक्इ अगारधम्मा MAHASIRAM MADEMI
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy