________________
श्रीदश- परश्च 'अनचि चेति (पा. ८-४-४७) द्वित्वेन थकारः 'झलां जशोऽन्त' इति (पा. ८-२-३९) जस्त्वेन थकारस्य दकारः, साधर्म भेदाः वैकालिका
'खरि चे (पा. ८-४-५५) ति बंधे थकारस्य तकारः, परगमनं, इयतीति अर्थः, कमु कान्तौ धातुः, अस्य धातोः 'पदरुजचूर्णी
विप्सस्पृशो घ (ण. ३-३-१६) इत्यनुवत्तेमाने 'भावे (३-३-१८) ति घञ् प्रत्ययः, अनुबन्धलोप: परगमनं काम:, अथवा ६ धमो.
काम्यते स्म कामः, धर्मः अर्थो द्वावपि प्रथमतो वेति निपात्यन्ते, धर्मश्च अर्थश्च 'चार्थे द्वन्द्व (पा. २.२-२९) समासः, सति ॥२१॥ समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४ ७१ ) सुप्लुक 'अकः सवर्णे दीर्घः' (पा.६-१-१०१) धमार्थ 'सर्वो द्वन्द्वो
विभाषया एकवद्भवतीति' एकवद्भावः, 'स नंपुसक' मिति (पा. २-४१७) नपुंसकत्वे च धर्मार्थ, ततः तळूमोथे ये कामयन्ति, 8 मोक्षमित्युक्तं भवति, ते धर्मार्थकामा:, के च ते ?, निर्ग्रन्थाः, ग्रथिं कौटिल्ये धातुः, अस्य धातोः निसपूर्वस्य 'इदितो नुम् धातोरिति (पा. ७-१-५८) नुमि कृते 'पुंसिं संज्ञायां घञ् प्रायेणे'ति (पा. ३-३-११४) घब् प्रत्ययः अनुबन्धलोपः परगमन, ग्रंथन ग्रन्थः, स च बाह्यः सुवर्णहिरण्यवैडूर्यमणिमौक्तिकादिः, अभ्यन्तरः क्रोधमानमायालोभेत्यादि, निर्गतो ग्रन्थः सबाह्याभ्यन्तरो येषां ते निग्रन्थाः अतस्तेषां निग्रन्थानां-महर्षीणामाचारगोचरमभिधीयमानं दुरहिडियं शृण्वन्तु, तत्थ धम्मत्थकामाणंति एयस्स आलावयस्सवि पुरओ अत्थं भणामि, तत्थ तिण्णि इमे भाणियव्या, तं०-धम्मो अत्थो कामोत्ति, तत्थ पढम धम्मोत्ति दारं भण्णइ, सो चउविधो, जहा दुमपुफियाए, णवरं इह लोगुत्तरो भण्णइ, सो य इमो-धम्मो बावीसविहो० ॥ २४८ ॥ गाथा, लोगु- ॥२१॥
त्तरो धम्मो ओहेण बावीसविधो भवति, सो पुण विभज्जमाणो दुविधो भवइ, तं०- अगारधम्मो अणगारधम्मो य, अगारधम्मो Vबारसविधो अणगारधम्मो दसविहो, दुविहोवि मेलिज्जमाणो बावीसइविहो. भवई, तत्थ जो सो पारसंविहा भक्इ अगारधम्मा
MAHASIRAM
MADEMI