SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीदश * खत्तियो भवति, ण उ राया, तत्थ जे खत्तिया ण तेसिं गहणं कयं, तं तमायरियं विणयपुव्वगं उवक्कमिऊणं णिहुयपाणिपाया इम बैकालिक पुच्छति-भगवं., कई तुम्भं आयारगोयरो जिणेहिं उवदिवोत्ति । तओ-तेसिं सो निहओ दंतो०॥ २१२ ॥ सिलोगो, तेसिं कथकस्यचूर्णी रायादीणं सो णाणदंसणादिगुणसंपन्नो णिहुअणाम हत्थादीहिं संजओ, दंतो इंदियनोइंदिएहि, सव्वाणि भूयाणि २ तेसि सब६ धमो. भूयाणं सुहमावहतीति सबभूतसुहावहो, सव्वभूतसुहावहो नाम सव्वसत्तदयावरो, सिक्खा दुविधा, तंजहा-गहणसिक्खा आसे. वणासिक्खा य, गहणीसक्खा नाम सुत्तत्थाणं गहणं, आसेवणासिक्खा नाम जे तत्थ करणिज्जा जोगा तेसिं कारणं संफासणं, ॥२०९॥ अकरणिज्जाण य वज्जणया,एताए दुविहाए सिक्खाए सुटु समाउत्तो, आइक्खइ वियक्खणोत्ति, चक्षिड् व्यक्तायां वाचि धातुः, अस्य धातोः विपूर्वस्य चलनशब्दार्थोदकर्मकाधुचि (पा. ३-३-१४८) त्यनुवर्तमाने 'गश्च (अनुदात्तेतश्च) हलादे'रिति (पा. ||३-२-१४९) युच्प्रत्ययः, अनुबन्धलोपः 'युवोरनाका' विति (पा.७१-७) अनादेशः 'रषाभ्यां नो णोऽसमानपद' इति (पा. ८-४.१) अटकुप्वानुम्व्यवायेऽपीति' (पा. ८-४-२) नकारस्य णकारः परगमनं, विविधमनेकप्रकारमाचष्टे विचक्षणः, आचष्टे इति कथयति, विचक्षणः पंडितः । 'हंदि धम्मत्थकामाणं ॥२१३॥ सिलोगो, हंदिशब्द उपप्रदर्शने वर्त्तते, किमुपप्रदर्शयति ,12 ये भवन्तः श्रोतव्याभिकांक्षितयोपस्थिताः ते कथ्यमानं धर्म शृण्वंतु, धृञ्-धारणे धातुः, अस्य 'आतो मनिन्क्वनिप्वनिपश्चे(पा. ३.२-७४) त्यनुवर्तमाने 'अन्येभ्योऽपि दृश्यन्त' इति (पा.३.२-७५) मनिन् प्रत्ययः, नकारेकारलोपः' 'सार्वधातुकार्द्ध- ||२०९॥ धातुकयों' रिति (पा. ७-३८४) गुणः परश्च, नरकतिर्यग्योनिकुमानुपकुदेवत्वे पतंतं धारयतीति धर्मः, 'ऋगतौ' धातुः, अस्य धातोः 'उषिकुषिगार्तिभ्यः थनिति ( उ० २) अः थन् प्रत्ययः, नकारलोपः अर्द्धधातुकत्वाद् गुणः, अकारो गुणः र. 46464CK661-* PRORSMOREOGRESORRESPOORX
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy