________________
श्रीदश
* खत्तियो भवति, ण उ राया, तत्थ जे खत्तिया ण तेसिं गहणं कयं, तं तमायरियं विणयपुव्वगं उवक्कमिऊणं णिहुयपाणिपाया इम बैकालिक पुच्छति-भगवं., कई तुम्भं आयारगोयरो जिणेहिं उवदिवोत्ति । तओ-तेसिं सो निहओ दंतो०॥ २१२ ॥ सिलोगो, तेसिं
कथकस्यचूर्णी
रायादीणं सो णाणदंसणादिगुणसंपन्नो णिहुअणाम हत्थादीहिं संजओ, दंतो इंदियनोइंदिएहि, सव्वाणि भूयाणि २ तेसि सब६ धमो. भूयाणं सुहमावहतीति सबभूतसुहावहो, सव्वभूतसुहावहो नाम सव्वसत्तदयावरो, सिक्खा दुविधा, तंजहा-गहणसिक्खा आसे.
वणासिक्खा य, गहणीसक्खा नाम सुत्तत्थाणं गहणं, आसेवणासिक्खा नाम जे तत्थ करणिज्जा जोगा तेसिं कारणं संफासणं, ॥२०९॥
अकरणिज्जाण य वज्जणया,एताए दुविहाए सिक्खाए सुटु समाउत्तो, आइक्खइ वियक्खणोत्ति, चक्षिड् व्यक्तायां वाचि धातुः,
अस्य धातोः विपूर्वस्य चलनशब्दार्थोदकर्मकाधुचि (पा. ३-३-१४८) त्यनुवर्तमाने 'गश्च (अनुदात्तेतश्च) हलादे'रिति (पा. ||३-२-१४९) युच्प्रत्ययः, अनुबन्धलोपः 'युवोरनाका' विति (पा.७१-७) अनादेशः 'रषाभ्यां नो णोऽसमानपद' इति (पा.
८-४.१) अटकुप्वानुम्व्यवायेऽपीति' (पा. ८-४-२) नकारस्य णकारः परगमनं, विविधमनेकप्रकारमाचष्टे विचक्षणः, आचष्टे इति कथयति, विचक्षणः पंडितः । 'हंदि धम्मत्थकामाणं ॥२१३॥ सिलोगो, हंदिशब्द उपप्रदर्शने वर्त्तते, किमुपप्रदर्शयति ,12 ये भवन्तः श्रोतव्याभिकांक्षितयोपस्थिताः ते कथ्यमानं धर्म शृण्वंतु, धृञ्-धारणे धातुः, अस्य 'आतो मनिन्क्वनिप्वनिपश्चे(पा. ३.२-७४) त्यनुवर्तमाने 'अन्येभ्योऽपि दृश्यन्त' इति (पा.३.२-७५) मनिन् प्रत्ययः, नकारेकारलोपः' 'सार्वधातुकार्द्ध- ||२०९॥ धातुकयों' रिति (पा. ७-३८४) गुणः परश्च, नरकतिर्यग्योनिकुमानुपकुदेवत्वे पतंतं धारयतीति धर्मः, 'ऋगतौ' धातुः, अस्य धातोः 'उषिकुषिगार्तिभ्यः थनिति ( उ० २) अः थन् प्रत्ययः, नकारलोपः अर्द्धधातुकत्वाद् गुणः, अकारो गुणः र.
46464CK661-*
PRORSMOREOGRESORRESPOORX