________________
कथकस्य.
चूर्णा.
रूपं
श्रीदश- 18 गुणवं, विहरेज्जासि, तिवीम नाम तीर्थकरोपदेशात् सुधर्मस्वामि, न स्वाभिप्रायेण ब्रवीमि । इदाणि-णायमि गिण्हियव्वे, वेकालिक अगिहियव्वमि चेव अत्थंमि । जइतब्वमेव इइ जो उवएसो सो णयो णाम ॥१॥ सव्वेसिपि नयाणं बहुवि
हवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जंचरणगुणट्टिओ साह ॥२॥ पिण्डैषणाध्ययनचुण्णी संमत्ता ॥ ६ धमो.
अथ आचारकथा-धर्मार्थकामाध्ययनं ॥ ॥२०६॥
इदाणिं भिक्खु भिक्खापविढे जइ कोइ पुच्छेज्जा-केरिसो तुम्ह धम्मात्ति ?, ततो सो तेण भाणियब्वो, जहा-आयरियो उज्जाणे अण्णत्थ वा जत्थ, विइत्ता, तें कहेयव्यं, ततो ते धम्मसोयव्वनिमित्तमागच्छंति, एतेण संबंधणागस्स अज्झयणस्स चत्तारि अणुयोगदारा भाणियव्वा, जहा आवस्सगचुण्णीए, नवरं इह नामनिप्फनो महान्तियायारकहा, महंतं णिक्खिवियवं, आयारो णिक्खिवियन्वो, कहा निक्खि वियव्वा, एते तिणि जहा खुड्डुयायारकहाए, इत्थ इमा णिदरिसणगाहा भाणियन्वा, पुवं 'जधाय' (जो पुब्बि० वृ० २४७) गाहा कण्ठ्या, इदाणिं सुत्ताणुगमे सुत्तं वक्खाणितव्वं, ते अक्खलियं अमिलियं अविचामेलियं जहा अणुयोगदारे तं च इमं सुत्तं
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणंमि समोसढं॥ सू०२१०॥ ___'ज्ञा अवबोधने' धातुः, अस्य लट् वर्तमाने, 'करणाधिकरणयोश्चेति (पा. ३-३-११७) करणे ल्युट्प्रत्यये टकार, उच्चारणार्थः लकार लिटि प्रत्ययात्पूर्व उदात्तार्थः, 'युवोरनाका' विति (पा. ७-१-१) अनादेशः, अक: सवणेदीर्घत्वं, ज्ञायते अनेन ज्ञान स्थिते न इति नपुंसकविवक्षायां प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, तस्य एकवचनं सु, 'अतोऽमिति
SECAKAKAASHAASARA
%AKARSANCIDCORRECENTER
॥२०६॥