SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ H कथकस्य रूपं श्रीदश- (पा. ७-१-२४ ) अम् भवति, 'अमि पूर्व': (पा. ६-१-१०७) अमि परतः पूर्वसवर्णः, ज्ञान, तच्च पञ्चप्रकारं, ततोऽसौ श्रुतवैकालिक ज्ञानेन वा सम्पन्नः त्रिभिर्वा चतुर्भिर्वा पञ्चभिर्वा इति, दृशिर् प्रेक्षणे धातुः, अस्य धातोः इकाररकारलोपाभ्यां लोपे 'इरितो वे' ति चूर्णी 181 पा. ३-१-५७) विशेषणार्थः, ल्युटिति वर्तमाने 'करणाधिकरणयोश्चे' ति (पा ३३११७ ) ल्युट् प्रत्ययः पूर्ववत् , 'मिर्गुण' ६ धर्मा. इति (पा. ७.३-८२ ) वर्तमाने 'सर्वधातुकाधधातुकयो' रिति (पा. ७-३-८४ ) 'पुगतलघूपधस्य चे' ति ( ७.३-८६ ) गुणः ॥२०७॥ 'अदेड् गुणः' (पा.१-१-२) ऋकारस्य स्थाने 'इको गुणवृद्धी' इति (१-१-३) वचनात इकः स्थाने अकारे गुणः, उरण रपर इति (पा. १-१-५१) रफपरो भवति, परगमनं, दृश्यते अनेन दशेन इति स्थिते नपुंसकविवक्षायां पूर्ववत, दर्शनं द्विप्रकारक्षायिकंक्षायोपशमिकं च, अतस्तेन क्षायिकण क्षायोपशमिकेन वा संपन्न, 'पद गती' धातुः, अस्य 'क्तक्तवतू निष्ठे' ति (पा. १-१-२६ ) निष्ठा प्रत्ययः, ककार उच्चारणार्थः, 'रदाभ्यां निष्ठातो नः पूर्वस्य च द' (पा. ८२४२) इति रेफदकारादुत्तरस्य निष्ठातकारस्य नकारो भवति, पूर्वस्य च दकारस्य नकारः, परगमनं, सम्पन्न इति स्थिते नपुंसकविवक्षायां पूर्ववत्, संयमतपसी पूर्ववद् वाच्ये, ते, 'रम क्रीडायो' धातुः सैव निष्ठाक्तप्रत्ययः अनुबन्धलोपः 'अनुदात्तापदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिती ति (पा. ६-४-३७) [अनुनासिकान्तस्य गस्य] अनुदोत्तापदेशानां तकारादौ किति प्रत्यये परतः अनुनासिकस्य लोपो|४ भवति रतं, तयोः संयमतपसो रतं, 'गुण गण संख्याने' धातुः चुरादौ पठ्यते, अस्य धातोः स्वार्थिको णिच्, अचश्च प्रत्ययः परगमनं च गणः, गण इति स्थिते प्रथमैकवचनं सु रुत्वविसर्जनीयौ गणः अस्यास्ति 'तदस्यास्त्यस्मिन्निति (पा.५.२-९४) मतुपि प्राप्ते स्थिते 'अत इनि ठनौ' (पा. ५-२-११५) अतः अकारान्तात् प्रातिपदिकाद् इन् प्रत्ययो भवति, 'सुपो| SUGARCARBARSA ॥२०७॥ itCASH
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy