SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ५. अ० ॥२०४॥ भण्णति कल्लाणं, सो य संजमो, अगं नाम इहलोइयपरलोइयं, जं च साधूर्ति पूजियं, पूजियं नाम आतिण्णंति पूजितंति वा, अण्णेहिं वा साहिं पूजयं भण्णइ, ' विउलं अत्थसजन्तं' नाम विपुलं विसाल भण्णति, सो य मोक्खो, तेण विउलेण अस्थेन संजुतं विउलत्थसंजुत्तं, अत्थसंजुतं णाम सभावसजुत्तं, ण पुण णिरत्थियंति, 'किन्तिज्जमाणं सुणेह य' त्ति । 'एवं तु गुणप्पेही ० ' ४ ॥२०३॥ सिलोगों, गुणा अट्ठारससीलिंगसहस्साणि ते पेहमाणो णाम सेवमाणो, तदा नागज्जुण्णिया तु एवं पढति- 'एवं तु अगुणप्पेही अगुणाणं विवज्जए' अगुणा एव अणं अगुणाणं, अणंति वा रिणंति वा एगट्ठा, तं च अगुणरिणं अकुव्वतो, सो य सव्वकालमेव मोक्खहेउमाराहयमाणो तारिसो आरोहेइ परिकम्मवितगुणेण मरणंतेऽवि संपत्ते संवरो नाम संजमो तमाराधयति । किंच- 'आयरिए० ' ॥ २०४ ॥ सिलोगो, तेणाधिगारे वट्टमाणे इमं भण्णइ-तवतेणे वय० ॥ २०५ ॥ सिलोगो, तत्थ तवतेणो णाम जहा कोइ खमगसरिसो केणावि पुच्छिओ-तुमं सो खमओति ?, तत्थ सो पूयासकारनिमित्तं भणति - ओमिति, अहवा भाइ- साहूणो चैव तवं करेंति, तुसिणो संविक्खड़, एस तवतेणे, वयतेणे णाम जहा कोइ धम्मकहिसरिसो वाईसरिसी अण्ण पुच्छिओ जहा तुमे सो धम्मकहि वादी वा १, पूयासकाराणिमित्तं भण्णइ-आमं, तोहिको वा अच्छर, अहवा भइ-साधुणो चैव धम्मकहिणो वांदिणो य भवति, एस वयतेणे, रूवतेणे णाम रूवस्सी कोइ रायपुत्तादी पञ्चइओ, तस्स सरिसो के पुच्छिओ, जहा तुमं सो अमुगोत्ति १, ताहे भण्णति आमंति, तुसिणीओ वा अच्छा, रायपुत्तायो एरिसा का, एस रूवतेणे, आयारभावतेणे णाम जहा महुराए को उहलति जहा आवस्सयचुण्णीए स आयारतनो, भावतेणो णाम जो अमन्भुवगतं किंचि सुतं अत्थं वा माणावलेवेण न पुच्छर, वक्खाणंतं वाएंतस्स वा सोऊण गेण्हइ, एवं तवतेणादि भावोवग्रचणेण इहलोगे चेव अयसादिदोसा उद्देशः २ 11208.1
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy