SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीदश- भद्दगं भोत्तूणं विवण्णविरसाणि आहरइ', 'जाणंतु ता इमे ॥१९३॥ सिलोगो, जाणंतु ता इमे समणा जहा एस साधू आय उद्देशः २ वैकालिक हा तो-मोक्खो भण्णइ, तं आययं अत्थयतीति आययट्ठी, अहोऽयं संतुट्ठो नाम जइ अत्थि तो भुजति, अलब्भमाणेऽवि समो चेव, चूर्णी. अहो य अंतपंतं निसेवइ, लूहाइ से वित्ती, एतस्स ण णिहारे गिद्धी अस्थि, 'सुतोसओ' नाम थोवेणवि आहारण लद्धेण ण चेव ५ अ० 8 आउलीभवति । किंच-'पूअणट्ठा जसो० ॥ १९४ ॥ सिलोगो, सो पच्छन्नभाई पूयणट्ठी जसोकामी य इमं महंत अवार्य ॥२०२॥ तापावइ, तत्थ पूयणट्ठी जहा जइ अहमेव करेमि तो सपक्खपरपक्खओ मे पूया भविस्सइ, 'जसोकामी नाम एवं कुबमाणस्स जसो मे भविस्सइ, जहा अहो महप्पा एसत्ति, एवमादी, 'माणसम्माणकामए' माणो बंदणअब्भुट्ठाणपच्चयओ, सम्माणो तेहिं पूवंदणादीहिं वत्थपत्तादीहि य, अहवा माणो एगदेसे कीरइ, सम्माणो पुण सम्बप्पगारेहिं इति, माणसम्माणे कामयाति मान संमाणकामए, कामयति नाम पत्थयति, सो एवंविहसहावो बहुं 'विविहं' अणेगपगारं पापं पसवति, पसवति नाम प्रसूययति, कम्मगरुययाए वा सो लज्जाए वा अणालोएंतो मायासल्लमवि कुव्वति । कह', 'सुरं वा मेरगं वावि०॥ १९५॥ सिलोगो, तत्थ सुरं पिट्टकम्मादि दव्वसंजोगओ भवति, सेरगो पसन्नो सुरापायोग्गेहिं दवहिं कीरइ, ण केवलं सुरमेरगा परिहरियव्वा, किन्तु अण्णेवि जे मज्जप्पगारा तेवि परिहरणिज्जत्ति, जति नाम गिलाणनिमित्तं ताए कज्जं भविज्जा ताहे 'ससक्खं नो पिबेज्जा' ससक्खं नाम सागारिएहिं पडुप्पाइयमाणं, किं कारणं ससक्खं ण पिबेज्जा', भण्णति- 'जसं सारक्खमप्पणों' जसो संजमो भण्णइ कित्ती वा, तेण य पीएण मत्तो भवति, मत्तो य संजम णो पेक्खइ । इयाणिं ससक्खं ण पायव्वं, एगागिणो द॥२०२॥ पायव्वमिति?, अतो भण्णति--'पियए एगओ तेणो० ॥ १९६ ॥ सिलोगो, पियति नाम पियतित्ति वा आपियइत्ति वा एगट्ठा, C-SAR
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy