SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ यं आइएज्जा माणहति, अप्पालचूर्ण 'लोभ लिया नाम कदा श्रीदश- समुदाणमेसितं, तमणुएसमाणस्स णाम तमेव जिणुवदिहूँ मेरमणुलक्माणस्स सामण्णमणुचिट्ठइ नाम अहितं चिट्ठति । इदाणिं स-1 उद्देशः२ वैकालिक पक्खे तेणियां पडिसहिज्जति- 'सिआ एगइओ लड़े ॥ १९० ॥ सिलोगो, सिया नाम कदाइ, एगो नाम सतेसु जति एगो || चूर्णी कोइ एरिस करेज्ज, सोय वण्णगंधरसादीहि उववेयं भोयणं लक्ष्ण 'लोभेणं विणिगृहति लोभेण नाम तंमि भोयणे गिद्धो Idमुच्छिओ, विविहेहिं पगारहिं गृहति विणिगृहीत, अप्पसारियं करेइ, अन्नण अंतफ्न्तेण ओहाडेति, मा मेयमुक्कस्सयं आयरिओ | ॥२०१॥ अण्णो वा कोइ दट्टणं सय आइएज्जा नाम गेण्हेज्जा, जइ पुण पच्छन्नं करेमि तो पढमालियामिसण मंडीए वा तातो अवगासाओ गिण्हामिीत्त, तस्सर्व कुब्वमाणस्स इमे दोसा भवंति , तं. 'अत्तट्ठा गुरुओ लुद्धो' ॥ १९ ॥ सिलोगो, अत्तणो अस्थो | गुरुओ, लुद्धो पसिद्धो चैव, तओ सो अत्तद्वगुरुयत्तं कुव्यमाणो सपक्खे तेणिया मायापच्चत्तियं 'पहुं पावं पकुव्वति' नाम अतीव कुव्वइ पकुव्वइ, तस्स ते संसारंगमणाय भवइ, एस ताव परलोइओ अवाओ भण्णइ, इमो पुण इहलोडओ जहा दुत्तोसओ भवति, कहं ?, तस्स मणुण्णाहारसमुतस्स उक्कोसो दवअलामो पायसी, भत्तस्सावि ण तुट्ठी उप्पज्जइ, अपरितुट्ठो य कह णिव्युति लभि सति ?, अहवा 'णिव्याणं च न गच्छई' एसोऽवि परलोगावायो, णिव्याणं सबकम्मक्खयो, मोक्खो सब्वकम्मपगडीणं, पणण्णभवे गच्छइ, तमेवंगुणविशिष्ट निव्वाणं न गच्छइ, एस ताव पच्चक्खो अपच्चक्खमवहरति । इंयाणि अपच्चक्खो पच्चक्खमवहरति सो भण्णइ ' सिआ एगइओ लद्धं ॥ १९२ ॥ सिलीगो, कदाचि कोइ लुद्धो भिक्खायरियाए अडमाणो विविहं पाण- ॥२०१॥ भोयणं लद्धणं जं भदगं तं भीतुं विवणं विरसं च तमाहरइ, तत्थ भद्दगति वा कल्लाणंति वा सोभणंति वा एगहा, 'विवष्णे' अबक्खलगकब्बडंडकुरादीय क्विन्न, विरसं नाम समावओ विगतं रसं तं विरसं भण्णइ, तं च सीतोदणादी, सो पुण किमत्थं ।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy