SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उद्देशः २ वैकालिक चूर्णी श्रीदश- ४ एगग्गहणे गहणं तज्जातीयाणामितिकाउं उग्गमउप्पायादिणोऽवि गहिया, अलभमाणेण किमालवणं कायव्यं?, 'यहुं परघरे। ॥१८६॥ सिलोगो, बहुंनाम परिमाणओ तं दव्वं बहुतं, 'विविह' नाम अणगप्पगारं, खज्जतित्ति खादिम, सातिज्जतीति सातिमं, | एतंमि खाइम साइमे वा अलब्भमाणे ण तत्थ पंडिओ कुप्पेज्जत्ति, कि कारण?, इच्छा देज्जा परो न वा, परो नाम असंजओ सावओ वा, अण्णो वा कोइवि वितक्किज्जति सो परो, तमि ओ (अदी) यमाणे एवं चिंतेयव्वं जयं, एतस्स अप्पज्जत्तियं पहुंच ॥२०॥ से अणुवकारा, एतेण त इच्छा दिज्ज परो न वा देज्जत्ति । किंच 'सयणासण'॥१८७॥ सिलोगो, पठितसिद्धो चेव, किंच 'इथि पुरिसं वावि० ॥१८८ ॥ सिलोगो, मग्गिज्जेज्जा पुरिसे वा, सा य इत्थिया नवतरा वा होज्जा थेरी वा, एवं पुरिसोऽवि, तं इत्थि पुरिसं वा डहरभाचे वट्टमाणं थेरभाव वट्टमाणं 'वंदमाणं न जाइज्जा' जहा अहमेतेण वंदिउत्ति अवस्स मेसो दाहेति, तत्थ विपरिणामादिदोसा संभवंति, पुरिसं पुण बंदमाणं २ अनं किंचि वक्खेवं काऊण अण्णतो वा मग्गिऊण 181 पुणी तत्थेव गंतूण मग्गइ, जइ ताहे पुणो वंदति तो मग्गिओ जइ कदापि पडिसेहज्जा तत्थ नो अण्णं फरुसं वए, जहा हीण ते वदितं, तुमं अवंदओ चेव, एवमादि, अथवा एस आलावओ एवं पढिज्जइ 'वदमाणो ण जाएज्जा' वंदमाणो णाम वेदमाणा सिराकं पंजलियादीहि णो जाएज्जा, वायाएवि वंदणसरिसाए ण जातिच्चो, जहा सामि मट्टि देवए वाऽसि, केणति चंदणसालण पमादयो अणाभोगओ वा वंदिओ न होज्जा तत्थ-'जे न चंदे न से कप्पे ॥१८९ ॥ सिलोगो, तत्थ जो न वंदति तस्स उवरिं कोहो ण कायच्चो, वंदिओऽवि रायादीहिं णो समुफसेज्जा, नहा को भए समाणो संपतित्ति ?, 'एवमन्नेसमाणस्स' त्ति एवसद्दो अवधारणे वट्टा, किमवधारयति , पुष्वोवइट्ठ विधि अवधारयति. सो एसो विही भण्णइ--एतेण विहिणा पुवायरिएहिं ॥२०॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy