SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उद्देश। २ चूर्णी श्रीदश-5 tण पुण नीयं कुलं अतिक्कीमऊण ऊसढं अभिसंधारिज्जा, 'णीयं' नाम णीयंति वा अवयंति वा एगट्ठा, दुगुंछियकुलाणि वज्जेबैंकालिक Pऊण जं सेसं कुलं तमतिकमिऊणं नो ऊसदं गच्छेज्जा, ऊसढं नाम ऊसढंति वा उच्चंति वा एगहूँ, तंमि ऊसढे उक्कोस लभीहामि बहुं वा लम्भीहामित्तिकाऊण णो णीयाणि अतिक्कमेज्जा, किं कारणं ?, दीहा भिक्खायरिया भवति, सुत्तत्थपलिमंथो य, जड-1 ५ अ० है जीवस्स य अण्णे न रोयंति, जे ते अतिक्कमिज्जति ते अप्पत्तियं करोति जहा परिभवति एस अम्हेत्ति, पव्वइयोवि जातिवायं ण BI मुयति, जातिवाओ य उववृहिओ भवति । तम्हा-'अदीणो वित्ति०॥ २८५ ॥ सिलोगो, 'अदीणो' नाम अविमणो, तेसु ॥१९९॥ दिउच्चनीयेसु कुलेसु वित्तिमेसेज्जा, एसेज्जा नाम गवेसेज्जा, णो विसीएज्जा.णाम विसादो न कायव्वो, जहा हिंडंतस्सऽवि मे जो (नो सं) पडइ, घरसयमवि गंतुं एगमवि भिक्खं न लहामि, पडिस्सयं गच्छामित्ति, पंडिते'त्ति आमंतणं, मुच्छिओ इव मुच्छिओ (मुच्छिओ) न किंचि कज्जाकज्जं जाणइ तहा सोऽवि अन्नपाणगिद्धो ईरियाईसु उवयोगं न करेइ,तम्हा अमुच्छिएण भोयणे भवियव्वंति, मायणि नाम 'ज्ञाऽवबोधने धातुः' अस्य धातोः मात्रापूर्वस्य मात्राशब्दस्य 'कमणि द्वितीयेति (पा. २-३-३) कर्मणि उपपदे द्वितीया विभक्तिर्भवति, का पुनर्द्वितीया ?, अम् , प्रथमयोः पूर्वः सवर्णदीर्घः, मात्रां जानातीत्येवं विगृह्य 'आतोऽनुपसर्गात् क' इति (पा. ३-२-३) कप्रत्ययः, ककारादकारमपकृष्य ककार: 'किती' ति विशेषणार्थः, 'आतो लोप इति च' 'किति चे'दा(पा. ६-४-६४) त्याकारलोपः, गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुप्प्रत्ययः, उपपदमिदं तं सुपा सह समस्यते तत्पुरुषश्च समासो भवति, सति समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४-७१) सुप् लुक, 'क्यापोः संज्ञाछन्दसोबहुल' मिति (पा. ६-३.२३) मात्राशब्दो हस्वः मात्रज्ञः इत्तिएण पज्जत्तं भवति, तमेव नाऊण गेण्हेइ, एसणारएण होयव्वं, ॥१९९। SEASES-%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy