SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ %AC-A उद्देशः२ RECARAL श्रीदश अणुस्सिणं न कप्पइ, 'तिलपप्पडगं' जो आमगेहिं तिलहिं कीरइ, तमवि आमगं परिवज्जेज्जा, 'नीम' नीमरुक्खस्स फलं, वैकालिक दातमवि आमगं परिवज्जए । किंच 'तहेव चाउलं पिटुं' ॥ १८१॥ सिलोगो, चाउलं पिट्ठ भट्ठ भण्णइ, तमपरिणतधम्म • चूर्णी. | सचित्तं भवति, सुद्धमुदयं वियर्ड भण्णइ, 'तिलपिढें नाम तिलवट्ठो, सो य अद्धाइहिं तिलेहिं जो कओ तत्थ अभिण्णता तिला ५ अ० होज्जा दरभिन्ना वा, एवमादी नो पडिग्गहेज्जा, 'पूतियं' नाम सिद्धत्थपिंडगो, तत्थ अभिन्ना वा सिद्धत्थगा भोज्जा, दर-18 ॥१९८॥ |भिना वा, एवं चाउलपिंडादी आमगं परिवज्जए । 'कविट्ठ माउलिंगं च० ॥१८२॥ सिलोगो, कविट्ठमालिंगाणि पसिद्धाणि, मूलओ सपत्तपलासा, मूलकत्तिया-मलकंदा चित्तलिया भण्णइ, एतीस कविट्ठाईणं अन्नतरं लब्भमाणं आमग-असत्थपरिणतं मण-15 सावि न पत्थए, किमंग पुण अकप्पमाणा पडिगाहेत्तए ? । किंच--'तहेव फलमणि'० ॥ १८३ ॥ सिलोगो, मंथू-बदरचुण्णो | भण्णइ, फलमंथू बदरओबरादणिं भण्णइ, 'घीयमंथू' जवमासमुग्गादीणि, एवमादि, विहेलगरुक्खस्स फलं बिहेलगं, पियालो रुक्खो तस्स फलं पियालं, एवं फलमंथु लब्भमाणमवि परिवज्जेज्जा, सांसो आह-किमम्हेहिं घेत्तव्वं १, भन्नइ--'समुआणं चरे | भिक्खु०॥ १८४ ॥ सिलोगो, समुदाया णिज्जइत्ति, थोवं थोवं पडिवज्जइत्ति वुत्तं भवइ, 'चरे' नाम हिंडेज्जा, भिक्खुगहणेण साधुणो णिद्देसो कओ, साहुणा समुयाणट्ठा पविद्वेण उच्चावयं कुलं सदा पविसियव्वं, 'उच्च' नाम जातितो णो सारतो, सारतो णो जातीतो, एगं सारतोवि जाइओवि, एगं णो सारओ नो जाइओ, अवयमवि जाइओ एगं अवयं नो सारओ सारओ एग अवयं नो जाइओ एग जाइओऽवि अवयं सारओऽवि एगं नो जाइओ अवयं नो सारओ, अहवा उच्चं जत्थ मणुमाणि लब्भति, अवयं जत्थ न तारिसाणित्ति, तहप्पगारं कुलं उच्चं वा भवउ अवयं वा भवउ, सव्वं परिवाडीय समुदाणितव्वं, AROCHECRECROCHEDCHOCHOCOLOR A AAAEKAR ॥१९८॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy