________________
श्रीदशवैकालिक चूर्णौ
५ अ०
॥१९६॥
कहा- विग्गहकहादि णो 'पबंधिज्जा' नाम ण कहेज्जर, गण्णत्थ एगणाएण वा एगवागरणेण वा, 'संजय'ति आमंतणं, खेतजयणा गता । इदाणिं दव्वजयणा भण्णइ - 'अग्गलं फलिहं ० ' ॥ १६८ ॥ सिलोगो, अर्गला गोवाडादीदारेसु भवति, फलिहो नगरदुषारादिषु दारं- दारमेव, कवाडं वारत्तवत्तं एताणि अग्गलादीणि 'अवलंबिया ण चिट्ठेज्जा' अवलंबिया नाम अवथंभिऊणंति वृत्तं भवति, मुणिसो आमंतणे वट्ट, इमे दोसा- कयाति दुद्वे पडेज्जा, पडंतस्स य संजमविराहणा आयविराहणा वा होज्जत्ति, दव्वजयणा गया । इयाणिं भावजयणा भण्णइ, तं०- 'समणं माहणं वावि० ॥ १६९ ॥ सिलोगो, समणा पंच, माहणा धिज्जाइया, किविणा- पिंडोलगा, वणीमगा पंच, एतेसिं पुब्वं कांच पविडं पुरओ वा पविसमाणं पासित्ता अइकमिऊण ण पविसेज्जा, ण य तेर्सि दायगपडिच्छगाण चक्खुफासे चिट्ठेज्जा, किं कारणं १, इमे दोसा भवन्ति 'वणीमगस्स वा० ' ॥ १७० ॥ सिलोगो, वणीमगगहणेण सेसावि माहणादिणो एगग्गहणे गहणं तज्जातीयाणमितिकाउं गहिया भवन्ति तस्स भिक्खागस्स दायगस्स वा दोहंपि वा दायगपडिंगाहगाणं अध्पत्तियं कदायि भवेज्जा पवयणलाघवं वा, एवमादि दोसा भवंति तम्हा'पडिसेहिए व दिने वा० ॥ १७२ ॥ सिलोगो, जाहे समणमाहणादीनं अण्णतरो पडिसेधिओ भवइ, दिण्णं वा से, सयं वा विणियत्ता भवति, ताहे साहुणो भत्तपाणट्ठाए उवसंकमियव्वंति, सत्तपीडाधिकारोऽणुवट्टइ- 'उप्पलं पउमं०' (१७३) सिलोगो, उप्पलंनीलोत्पलादि पउमं पसिद्धमेव कुमुदं गद्दभुप्पलं मदगतिआ-मेतिया, अण्ण भणति धियइल्लो मदगतिया भण्णडू, न केवलमेतीिण जो संलुंचिऊणं देति तस्स हत्थाओं ण घेप्पर, किं तु अण्णंपि जं पुष्पं सचित्तं संलुचिऊण देइ तमवि न बेप्पर, संलुंचिया णाम छिंदिऊण, तमेवंपगारं द्वितियं पडियाइक्खे न मे कप्पड़ तारिस' ॥ १७४ ॥ सीसो आह
उद्देशः २
॥ १९६॥