SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उद्देशः२ श्रीदश- दुभि परिठवेज्जा, एगग्गहणे गहणं तज्जातीयाणमितिकाउं दुग्गंधगहणेण दुवण्णदुरसादीवि भेदा गहिया, सुगन्धगहणेणावि वैकालिक पसत्थवण्णरसाइभेदा गहिया । सीसो आह-जइ एवं सिलोगपच्छद्धं पुचि पढिज्जइ पच्छा पडिग्गहं संलिहिताणं, तो अत्थो चूर्णी. सुहगेज्झयरो भवति, आयरिओ भणइ--सुहमुहोच्चारणत्थं, वाचत्ता य सुत्तबन्धा, पसत्थं च पडिग्गहगहणं उद्देसगस्स आदितो ५ अ० भण्णमाणं भवतित्तिअतो एयं सुत्तं एवं पढिज्जति, तं पुण दुगंध वा सुगन्धं वा कत्थ भत्तं होज्जा ?, 'सेज्जा निसीहियाए' ॥१९४॥ ॥१६१॥ सिलोगो, सेज्जा-उवस्सतादि मट्ठकोट्ठयादि, तहा निसीहिया जत्थ सज्झायं करेंति, अहवा सेज्जाए वा निसीयाहिएत्ति, तासु सेज्जानिसीहियासु भुत्तो होज्जा गोयरग्गसमावण्णो बालबुड्डखवगादि मट्ठकोट्ठगादिसु समुद्दिट्ठो होज्जा, ततो सो अयावय8 नाम ण यावयहूं, उट्ठ(ऊणं)ति वुत्तं भवति, 'जह तेण न संथरे' सिलोगो, सो पुण खमओ वा होज्जा दोसीणो वा गंधितो, एए वा बालकेसु विधरेसु एतेहिं गंधियं, तं च अयावय€ 'ततो० ॥१६२॥ पुण भत्तपाणगवेसणढाए उत्तरइ, उत्तरमाणो य तेणेव | विहिणा पुब्वभणिएणं जो पढमुद्देसएणं 'संपत्ते भिक्खकालमि' एत्तो आरम्भ जो विही भणिओ तेण विहिणा इमेण उत्तरेण य दगवेसेज्जा, उत्तरो नाम पुव्वभणियातो इदाणिं जो विधी भण्णिहिति, सो य उत्तरो इमो- 'कालेण निक्खमे भिक्खू०' ॥१६३ ॥ सिलोगो, 'कालेणं'ति गामनगराइसु भिक्खावेलाए उवस्सयाओ निक्खमेज्जा, तहेव य कालेण चेव उच्चे जोतिसिए (चिओ जो तंमि) पडिकमेज्जा, पडिकमेज्जा नाम नियत्तेज्जा, णियं च खेत्तं पहुप्पति, कालो पहुप्पति, भायणं | पहुप्पति, तं हिंडिउं, एत्थ अट्ठ भंगा, 'अकालं च विवज्जेता' णाम जहा पडिलहणवेलाए सज्झायस्स अकालो, सज्झायवेलाए | पडिलेहणाए अकालो एवमादि अकालं विवज्जित्ता 'काले कालं समायरे' तं भिक्खावेलाए भिक्खं समायरे, पडिलेहणवेलाए ॥१९॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy