________________
उद्देशः२
श्रीदश- दुभि परिठवेज्जा, एगग्गहणे गहणं तज्जातीयाणमितिकाउं दुग्गंधगहणेण दुवण्णदुरसादीवि भेदा गहिया, सुगन्धगहणेणावि वैकालिक पसत्थवण्णरसाइभेदा गहिया । सीसो आह-जइ एवं सिलोगपच्छद्धं पुचि पढिज्जइ पच्छा पडिग्गहं संलिहिताणं, तो अत्थो चूर्णी. सुहगेज्झयरो भवति, आयरिओ भणइ--सुहमुहोच्चारणत्थं, वाचत्ता य सुत्तबन्धा, पसत्थं च पडिग्गहगहणं उद्देसगस्स आदितो ५ अ०
भण्णमाणं भवतित्तिअतो एयं सुत्तं एवं पढिज्जति, तं पुण दुगंध वा सुगन्धं वा कत्थ भत्तं होज्जा ?, 'सेज्जा निसीहियाए' ॥१९४॥
॥१६१॥ सिलोगो, सेज्जा-उवस्सतादि मट्ठकोट्ठयादि, तहा निसीहिया जत्थ सज्झायं करेंति, अहवा सेज्जाए वा निसीयाहिएत्ति, तासु सेज्जानिसीहियासु भुत्तो होज्जा गोयरग्गसमावण्णो बालबुड्डखवगादि मट्ठकोट्ठगादिसु समुद्दिट्ठो होज्जा, ततो सो अयावय8 नाम ण यावयहूं, उट्ठ(ऊणं)ति वुत्तं भवति, 'जह तेण न संथरे' सिलोगो, सो पुण खमओ वा होज्जा दोसीणो वा गंधितो, एए वा बालकेसु विधरेसु एतेहिं गंधियं, तं च अयावय€ 'ततो० ॥१६२॥ पुण भत्तपाणगवेसणढाए उत्तरइ, उत्तरमाणो य तेणेव | विहिणा पुब्वभणिएणं जो पढमुद्देसएणं 'संपत्ते भिक्खकालमि' एत्तो आरम्भ जो विही भणिओ तेण विहिणा इमेण उत्तरेण य दगवेसेज्जा, उत्तरो नाम पुव्वभणियातो इदाणिं जो विधी भण्णिहिति, सो य उत्तरो इमो- 'कालेण निक्खमे भिक्खू०'
॥१६३ ॥ सिलोगो, 'कालेणं'ति गामनगराइसु भिक्खावेलाए उवस्सयाओ निक्खमेज्जा, तहेव य कालेण चेव उच्चे जोतिसिए (चिओ जो तंमि) पडिकमेज्जा, पडिकमेज्जा नाम नियत्तेज्जा, णियं च खेत्तं पहुप्पति, कालो पहुप्पति, भायणं | पहुप्पति, तं हिंडिउं, एत्थ अट्ठ भंगा, 'अकालं च विवज्जेता' णाम जहा पडिलहणवेलाए सज्झायस्स अकालो, सज्झायवेलाए | पडिलेहणाए अकालो एवमादि अकालं विवज्जित्ता 'काले कालं समायरे' तं भिक्खावेलाए भिक्खं समायरे, पडिलेहणवेलाए
॥१९॥