SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ | दिति (पा. ७-१-२३) वर्तमाने 'अतोऽम् (पा. ७-१-२४', अतः अकारान्तात्प्रातिपदिकात् अम्, अतो गुणः, परपूर्वत्वं, सर्व, है| उद्देशः २ श्रीदशवैकालिक भज पालनाभ्यवहारयोः धातुः, अस्य धातोः 'वर्तमाने लटि'ति (पा.३२-१२३) लटू प्रत्ययः, टकारलकारयोरनुबन्धलोपः, लस्य तिपादयो भवन्तीति सर्वतिप्यतिप्रसंगे प्राप्ते 'अनुदात्तङित आत्मनेपदं' (पा. १-३-१२) भवति, किं पुनरात्मनेपदंदू भवति ?, तङानावात्मने (पा. १-४-१००) तत्र सर्वात्मनेपदप्रसंग प्राप्ते तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमानि (पा.१-४-१०१) इ प्रथमपुरुषस्यैकस्मिन्नर्थे एकवचनमुपादीयते, तं तकारादकारमपकृष्य 'टित आत्मनेपदानां टेरेत्व'मिति (पा. ३-४-७९) अका॥१९३॥ तरस्य एकारः 'कत्तेरि शपि' ति (पा. ३-१-६८) शपि प्राप्ते 'रुधादिभ्यः श्नम्' (पा. ३-५-७८) मकारः 'मिदचोऽन्त्यात्पर' (पा. १-१-४७ ) इति विशेषणार्थः, अकार उच्चारणार्थः, लस्य तिपादयो भवन्तीति प्रातिपदिकप्रसंगे प्राप्त शेषात् कर्तरि परस्मै| पदं (पा. १-३-७८) भवति, किं पुनः परस्मैपदं भवति ?, प्रातिपदिकसत्कः इत्येवमादि, तत्र प्रथमपुरुषस्य एकस्मिन्नर्थे एकवचनमुपादीयते, तिप् , पकारलोपः इकार नित्यं डित' (पा. ३-४-९९) इतश्चेति (पा. ३-४-१००) इकारलोपः 'कर्तरि शपिति (पा. ३-१-६८) शप् प्राप्ते 'तुदादिभ्यः शः' (पा ३-१-७७ ) प्रत्ययः, शकारादकारमपकृष्य शकारः सार्वधात्वर्थः यासुट् परस्मैपदेषूदात्तो ङिच्चेति (पा. ३-४-१०३) यासुद्, टकारस्य 'आद्यन्तौ दकितौ' इति (पा. १-१-४६) विशेषणार्थः, उकार उच्चारणार्थः, 'लिङः सलोपोऽनन्त्यस्यै' वेति सकारलोपः, 'अतो या इयः' अत:-अकारान्तादगादुत्तरस्य या इत्येतस्य इय ॥१९३।। आदेशः, 'लोपो व्योबली'ति (पा. ६.१-१६) यकारलोपः 'आद् गुण' इति (पा. ६-१-८१) गुणः भवत्येकश्च पूर्वपरयोः, परगमनं, उत्सृजेत्, नकारादकारस्य उकारेण सह आद् गुण (पा. ६-१-८७) नोत्सृजेत्-न छड्डए, ण सुब्भि सुभि भोच्चा SUCRORECASTI
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy