SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उद्देशः२ श्रीदशवैकालिक चूर्णी ५ अ० ॥१९२॥ ***** जम्मि भायणे असणादिदा सो पडिग्गहो, 'लिह आस्वादने' धातुः, अस्य धातोः संपूर्वस्य 'अलंखल्वोः प्रतिषेधयोः प्राक्त्वे त्य- (पा. ३-४-१८) नुवर्तमाने 'समानकर्तृकयोः पूर्वकाल' (पा. ३-४-२१) इति क्त्वा प्रत्ययः, ककारः 'किङतिचे'ति (पा.१-१-५) गुणवृद्धिप्रतिषेधार्थः, 'हो' इति (पा. ८-२-३१) हकारस्य ढकारः 'झपस्तथो धोऽधः' इति (पा.८-२-४०) तकारस्य धकारः, ४'ष्टुना ष्टु'रिति (पा. ८-४-४१) ष्टुत्वेन धकारस्य ढकारः, 'ढो ढे दोप:' इति (पा. ८-३-१३ ) ढकारस्य लोपः, 'ढलोपे हैं। पूर्वस्य दीर्घोऽण' इति (पा. ६-३-१११) दीर्घत्वं, समेकीभावेन लीदत्वा इति 'प्रादय' इति (पा. १-४-५८) समासः P'गतिकारकोपपदानां कृद्भिः समासवचन मिति (पा. ६-२-१३९) 'सुपो धातुप्रातिपदिकयो रिति (पा. २-४-७१) सुब्लुक, अकृतव्यूहाः पाणिनीयाः कार्य दृष्ट्वा प्रतिनिवर्त्तत इति निमित्ताभावे नैमित्तिकस्याप्यभावः, सीलह इति स्थिते 'समासे नपूर्व क्वो ल्यपिति (पा. ७-१-३७) क्त्वाप्रत्ययस्य ल्यप् आदेशः, पकारः पूर्ववत्, लकारः लिहतिप्रत्ययात्पूर्व उदात्तार्थः, परगमनं, हासीला, तं पडिग्गहं संलिहिता नाम पदेसणीए भत्तावयवाणमसेसाणं वयणे पक्खेवो, 'लिप उपदेहे' धातुः, अस्य धातोः भावे दा(पा. ३-३-१८) घञ्प्रत्ययः अनुबन्धलोपः पुगंतलघूपधगुणपरगमनानि, लिप्यते तस्य लेपः, लेवमायाए नाम जाव लेपदेशाव सेस ताव संलिहेज्जा, यम उपरमे धातुः, अस्य धातोः सम्पूर्वस्य 'क्तक्तवतू निष्ठे'ति (पा. १-१.२६) क्तप्रत्ययः, ककारः 'किङति चेति (पा. १-१.५) विशेषणार्थः, 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्तिीति (पा.६-४-३७) है अनुनासिकान्तस्य झलि ङिति परतः अनुनासिकस्य लोपो भवति, परगमनं, संजओ नाम अप्पमत्तो, दुष्टो गन्धः दुर्गन्धः अशो भनः अप्रीतिकरः अमनोज्ञो, दुर्गन्धं च सुगन्धं वा, सर्वशब्दो अशेषवाची, सर्व प्रातिपदिकं, नपुंसकविवक्षायां सु 'स्वमोनपुसका F-SECOOLOOL *** ॥१९२॥ NER ****
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy