SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीदश उद्देश। २ वैकालिक चूर्णी ॥१९१॥ * आगंतु भणई-मम पाणियतडे पोती विस्सरिया, गोहो विसज्जिओ, तेण घोडगो दिडो, आगन्तुं कहियं. तेण भागवएण णायं जहा परिव्वायएण उवाएण कहियं, तेण परिवायओ भण्णइ-जहा जाहि, णाहं तव निविट्ठ उदंतं वहामि, निबिटुं अप्पफलं भवइ, एरिसो मुहादायी दुल्लभो । महाजीविमि उदाहरणं-एगो राया धम्म परिक्खति, को धम्मो , जो अनिविट्ठ भुजई, तो तं परिक्खेमित्तिकाउं मणुस्सा संदिट्ठा- राया मोदए देति, तत्थ बहवे कप्पडियादयो आगया, पुच्छिज्जंति-तुब्भे ( केण ) भुंजह ?, अण्णो भणति-अहं मुहेण भुंजामि, अण्णो-अहं पाएणं, अन्नो-अहं हत्थेहि, अण्णो-अहं लोगाणुग्गहण, सव्वे ते रन्नो कहिज्जति, चेल्लओ आगओ, सो पुच्छिओ- तुमं केण मुंजाहि ?, भणइ- 'अहं मुहा भुंजामि, ' रण्णो कहियं, ताहे रण्णा चेल्लओ पुच्छिओ भणइजो जेण उल्लग्गइ सो तेण भुंजइ, कहं , जेण जे ताव भवंतं आउहेहिं आराहेति ते आउधेहिं भुजांति, लेहगाहिणो करेहिं, दूता पाएहिं, गंधव्विया गीएण, सूयमागधादिणो वायाए, कुतित्थियावि मुहमंमलादीहिं, अहं मुहाए मुंजामित्ति, ताहे.सो राया एस धम्मोत्तिकाऊणं आयरियसगासे धम्म सोऊण पब्वइओ, एरिसो मुहाजीवी भण्णइ, जो य मुहादायी जो यमुहाजीवी एते दोऽवि | सिझंति, जाव य ण परिणिव्यायति ता देवलोगेसुय पच्चायायंति, बेमि नाम तीर्थकरस्य सुधर्मस्वामिनो(वो)पदेशाद्ब्रवीमि, न स्वा| भिप्रायेणेति ॥ ॥ पिण्डैषणाध्ययनप्रथमोद्देशकचूर्णी समाप्ता ॥ * पिंडेषणाअध्ययनस्य पढमउद्देसए ण जं भणियं तमिदाणिं भण्णति, तंजहा- 'पडिग्गहं संलिहिताणं' ॥ १६० ॥ सिलोगो, 'ग्रह उपादाने' धातुः, अस्य धातोः प्रतिपूर्वस्य 'ऋदोरपि' (पा ३.३-५७ । त्यनुवर्तमाने 'ग्रहवृदृनिश्चिगमश्चेति (पा. ३-३.५८) अप्प्रत्ययः, पकारः 'अनुदात्तौ सुप्पिता' (पा. ३-१-४) विति विशेषणार्थः, परगमनं प्रातग्रह, परिगिज्झति CARRCRACCA CREACOCCACAD CAUSAMA5 ॥१९॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy