________________
श्रीदशवैकालिक चूर्णौ.
५ अ०
॥ १९०॥
अण्णो- मोक्खो तणिमित्तं आहारेयव्वंति, तम्हा साहुणा सन्भावाणुकूलेसु २ साधुत्ति (न) २ जिम्भदियं उवालभइ, जहा जमेतं मया लद्धं एवं सरीरसगडस्स अक्खोवंगसरिसन्तिकाऊण पउत्तं, न वण्णरूवबलाइनिमित्तंति, तं मधुघयमिव भुंजियवं साहुणा, जहा महुघयाणि भुंजंति तहा तं असोद्दणमवि भुंजियव्वं, अहवा जहा महुघयं हणुगाओ हणुगं असंचारेहिं भुंजितव्वं । 'अरसं विरसं० ॥ १५७ ॥ सिलोगो, अरसं नाम असंपत्तरसं, हिंगुलवणादीहिं संभारेहिं रहियं, विरसं नाम सभावओ विगतरसं विरसं भण्ण, तं च पुराणकण्डवन्नियसीतोदणादि ' सूचियं तं पुण मंथुकुमासा ओदणो वा होज्जा, मंधू नाम बोरचुन्नजवचुत्रादि, कुम्मासा जहा गोल्लविसए जबमया करेंति, तेन तप्पगारं भोयणं ।' उप्पण्णं णाइ० ' ॥ १५८ ॥ सिलोगो, उप्पण्णं नाम जं अप्पं वा बहुं वा फासुग लद्धं तं णातिहीलेज्जा, णगारो पडिसेहे वट्टइ, अतिसद्दो अतिक्कमे, हीलणानिंदणा, तत्थ साहुणा इमं आलंबणं कायव्वं, जहा मम संथवपरिधारिणो अणुदकारियस्स अप्पमवि परो देति तं बहु मणियव्वं, जं विरसमवि मम लोगो अणुवकारिस्स देति तं बहु मन्नियन्बं, अहवा इमं आलंबणं कायन्वं-- 'मुहालद्धं मुहाजीवी' सिलोग, मुहालद्धं नाम जं कोंदलवेंटलादििण मोत्तूणमितरहा लद्धं तं मुहालद्ध, मुहाजीवि नाम जं जातिकुलादीहिं आजीवणविसेसेहिं परं न जीवति तेण मुहालद्धं आहाकम्माईहिं दोसेहिं वज्जियं भोक्तव्वंति । किंच--' दुल्लहा उ मुहादाई ० ' ॥ १५९ ॥ सिलागो, सोम ! मुहादायि एरिसो, जहा एगो परिव्वायगो, सो एगं भागवतं उवडिओ-अहं तव गिछे वासारतं करोमि, मम उद् वहाहि, तेण भणिओ-जह मम उदंतं न वहसि, एवं होउत्ति, से सो भागवओ सेज्जभत्तपाणाहणा उदतं वहइ, अण्णदा य तस्स घो डओ चोरेहिं हिओ, अतिष्पभायंतिकाऊण जालीए बद्धो, सो य परिव्वायओ तलाए पहायओ गओ, तेण सो घोडओ दिट्ठो,
उद्देशः २
॥ १९०॥