________________
Aॐ
उद्देशः २
चूणातिलाना
श्रीदश
माहे जह किंचि अजाणयाए ण सम्ममालोइयं पुरेकम्मपच्छाकम्मादि तस्स पुण पडिकमज्जा, तत्थ य पडिक्कमाणेण वोस?ठादेहेन काउस्सग्गे चिंतेज्जा 'अहो जिणेहिं असावज्जा ॥१५॥ सिलोगो. ताहे- णमुक्कारेण ॥१५२ ॥ IG सिलोगो" नमोकारेण" "नमो अरिहंताणं" तिएतेण नमोक्कारेण काउस्सग्गं उस्सारता जिणसंथवो लोगस्स उज्जोVIअगरे' भन्नइ, तं काड्डऊण जइ पुच्वं ण पट्टवियं ताहे पट्टविऊण सज्झायं करेइ, जाव साधुणो अन्ने आगच्छंति, जो पुण खमणों
अत्तलाभिओ वा सो मुहत्तमेत्तं वा सज्झो (वीसत्थो) इमं चिंतेज्जा-वीसमंतो इमं ॥१५३॥ सिलोगो, साहसु य आगएसु आयारय ॥१८९॥
ला आमंतेहि (ति), जेण परिग्गहणं सोहणं, अह न गहियं ताहे भणइ-खमासमणो! देह इओ जस्स दायव्वं इच्छाकारेण, ताहे जइ तहि दिन
तो सोहणं, अह भणति-तुमं चैव देहि, ताहे 'साहवो तो चिअत्तेणं०' ॥ १५४ । सिलोगो, चिअत्तं णाम अन्नपाणे अपडिबद्धो सब्वभावेण, जहावत्थु भणइ-इच्छाकारेण अणुग्गहं करेह, न रायवेद्विमिह मण्णमाणो निमंतति, जइ कोइ इच्छइ सोहणं, तेहिं सद्धिं भुजिज्जा।'अह कोई न इच्छिज्जा.॥१५५ ॥ सिलोगो, अह पुण तेर्सि साहणं कोईविन इच्छेज्जा ताहे एक्क| ओ उ भुजज्जा, किंच- तेण साहुणा आलोय भायणे समुद्दिसियव्वं, जयं नाम तदुवउत्तेण, अपरिसाडियं दुविहं-लंबणाओ (हत्थाओ, मुहाओ य, उवायं चेव जतं जं न परिसाडइ, तं पुण भोयणं-'तित्तगं व ॥१५६ ॥ सिलोगो, तत्थ तित्तगं एलगवालुगाइ, कडुमस्सगादि, जहा पभूएण अस्सगेण संजुत्तं दोद्धगं, कसायं निष्फावादी, आंबिवलं तक्कंबिलादि, मधुरं जलखीरादि, लवणं पसिद्ध चेव, एताणि कस्सइ हितइच्छिताणि जहा पुव्वमुसिणभावियसरीरस्स सीताहितत्तणे वा उसिणं मधुरमेव पडिहाइ, एवं सव्वत्थ जाणियव्वं, तम्हा साहुणा सब्भावाणुकूलेसु रागो ण कायव्यो, पडिकूलेसु य दोसो, 'एयलद्धमन्नत्थपउत्त'- मिति
*****HARGASSE