SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भोजन श्रीदशवैकालिक विधिः MOREASON पपाणप्पबीयादि, तागा, तण तत्थ ठायमाणेण यामि वा ॥१८७॥ चहियाए पडिक्कमेज्जा । इदाणी भोयणविही भण्णइ, तं च भोयणं गोयरे वा होजा सण्णियदृस्स वा, तत्थ गोयरे जहा- 'सिआ | अगोयरग्गगओ०॥ १४९॥ सिलोगो, जो य सो गोयरग्गगओ भुंजइ सो अन्नं गामं गओ बालो बूढो छाआलू खमओ वा, अहवा तिसिओ तो कोई विलंबणं काऊण पाणयं पिबेज्जा, एवमादि, इच्छेजा नाम अभिकंखेज्जा पढमालियं काउं, तं पुण अण्णसाधुउवस्सगऽसतीए कुछए भित्तिमूले वा समुद्दिसेज्जा, कोटओ नाम वट्ठमढो सुन्नओ, एवमादि, भित्ती नाम कुडो कुड्डो, एव-18 मादि, तथा फासुयं अप्पपाणप्पबीयादि, तं च चक्खुणा पडिलेहेज्जा, भुज्जो रयहरणादिणा पमज्जित्ता तत्थ ठायंति, किं च 'अणुन्नवित्तु मेहावी० ॥१४२ ।। सिलोगो, तेण तत्थ ठायमाणेण तत्थ पहु अणुनवेयव्वो- धम्मलाभो ते सावगा! एत्थ अहं मुहुत्तागंमि विस्समामि, ण य भणयति जहा समुद्दिस्सामि आययामि वा, कोउएण पलोएहिंति , तेण य भत्तपाणं पडिलेहित्ता तारिसे पडिच्छण्णे संवुडे ठातियव्वं जहा सहसत्ति न दीसती, जहा य सागारियं दूरओ जंन पासति तहा ठातियव्वं, हत्थगं मुहपोत्तिया भण्णइत्ति, तेण इत्थएण सीसोवरियं कायं पमज्जिऊण साधुणा भुंजियव्वं । किं च-'तत्थ से भुंजमाणस्स०॥ १४३ ॥ सिलोगो, जइ तस्स साहुणो तत्थ भुंजमाणस्स देसकालादाण पडुच्च गहिए मंसादीए अन्नपाणे अट्ठी-| कंटका वा हुज्जा इयरंमि वा अन्नपाणे तणं कई सकरा वा हुज्जा 'अन्नं वावि तहाविहं' पयरककड़गाइवि हुज्जा 'तं उक्विवित्तु०॥ १४४।। सिलोगो, तं अहिगादि हत्थादिणा णो उक्खिविऊण णिक्खिवेज्जा, आसिज्जते जेण तं आसयं, तं च मुहं, तेण आसएणावि ण छड्डेज्जा, ताणि य अजयणाए खिविज्जमाणाण जत्थ पडंति तत्थ पाणविराहणा होज्जा, मुहेण छड्डेजा तस्स सत्तघायो भवति वाउकायसंघट्टो य, तणकट्ठाईणि घेत्तूण मतिमा णियए दटूण कोइ भणेज्जा-एतेहिं चेव वल्लिकरहिं * ॥१८७) ॐ
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy