________________
पारिष्ठा
पनविधिः
श्रीदश- फासेहिं णज्जंति, जया य पाणस्स य कुक्कुसावया हेट्ठीभूया सुट्ठ य पसणं भवति, फासुयं भवति, उसिणोदगमवि जदा तिन्नि वैकालिका दावारे उव्वत्तं ताहे कप्पा । तहा • अजीवं परिणयं नच्चा०॥१३६ ॥ अद्धीसलोगो, अजीवभावे परिणयं नाऊण साहुणा चूर्णी पाणयं गहेयधं । इयाणि चउत्थरसियस्स पडिगाहणविहि भण्णति, तत्थ इमं सिलोगो पच्छद्धं- 'अह संकियं भवेज्जा,
आसाइत्ताण रोयए।' तत्थ एसो जाहे ण याणइ किमयं सुब्भि दुभि वा ?, ताहे संकियं भवे, हमेण उवाएण-'थोवमा॥१८६॥
सायणढाए, हत्थगंमि दलाहि मे। मा मे अच्चंबिलं पूअं, नालं तण्हं विणित्तए ॥ १३७॥ तं च अच्चंधिलं पूर्य, नालं तण्हं विणित्तए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ १३८ ॥ तं च पाणियं अचंबिलत्तणेण पूयत्तणेण । य तण्हाछेदणे असमत्थंति नाऊण देंतियं पडियाइक्खे-न मे कप्पइ तारिसं । 'तं च होज..॥१३८॥ सिलोगो, तमेरिसं दभिगुणेहिं जुत्तं जहा अकामेण पडिगाहियं होज्जा, अकामेण नाम तुहारिययाए ण पडिसहियं होज्जा, बलाभियोगेण वा से दिण्णं होज्जा, विमणेण पडिच्छि' विमणेण वा अणुवउत्तेण, तं अप्पणो णो पिज्जा, न वा अनेस साहूणं दलएज्जा, किं कारणं न?, तेसिं असमाधिमरणादयो दोसा भवेज्जा, एवं भोयणंपि अतीव वावण्णं ण गिण्डियध्वंति, तं च अकामेण अणुवउत्तेण वा गहियं होज्जा तओ इमाए परिवाडीए परिठ्ठावयव्वं, 'एगंतमवकमित्ता, अचित्ते बहुफासुए। जयं परट्ठविज्जा, परिठ्ठप्प पडिकमे ॥ १४०॥ [एगंतमवकमित्ता, अचित्तं०॥ १४०॥1 सिलोगो, अचित्तं नाम जं सत्थोवयं || अचित्तं तं च आगमणथंडिलादी, पडिलहणागहणेण पमज्जणावि गहिया, चक्खुणा पडिलेहणा, स्यहरणादिणा पमज्जणा, जयं II नाम अतुरियं, अप्पक्खोडेतो विहिणा तिणि पुंजे काऊण वोसिरामि उच्चारत्ता परिवेज्जा, परिहवेऊण उवस्सयमागंतूण इरिया
E%ERICASARANASANCE
PERSOHOLARSA%
॥१८६॥
AKACANC0