________________
पानकविधिः
-
श्रीदश- गहणेण एयाणि गहियाणि, आयरिओ भणइ- एताणि सत्थोवहताणिवि अनमि समुदाणे फासुए लब्भमाणे ण गिहियव्याणि, वैकालिक किं कारणं- 'अप्पे सिआ०'॥१३३ ॥ सिलोगो कठो चेच. भोयणं भाणियव्वं । इदाणि पाणगं भन्नइ- 'तहेवुचावयं 'चूर्णी 11 पाण.'॥ १३४ ॥ सिलोगो, 'तहेव' त्ति जहा भोयणं अकप्पियं पडिसिद्धं कप्पियमणुण्णायं तहा पाणगमवि भण्णइ, उच्च ५ अ० च अवचं च उच्चावचं, उच्चं नाम जं वणगंधरसफासेहिं उववेयं, तं च मुद्दियादिपाणगादी,चउत्थरसियं वावि जं वण्णओ सोभणं
हा गंधओ अपूयं रसओ परिकप्परसं फासओ अपिच्छिलं तं उच्च भण्णइ. तं कप्पइ, अवयं णाम जमेतेहिं वण्णगंधरसफासेहिं विणिं, ॥१८५॥
दत अवयं भन्नति, एवं ता वसतीए घेप्पति, अहवा उच्चावयं णाम णाणापगारं भन्नइ, वारयो नाम घडओ, रकारलकाराणमेग
त्तिमितिकाउं वारओ वालओ भन्नइ, सो य गुलफाणियादिभायणं तस्स धोवणं वारधोवणं । किंच-संसेइमं नाम पाणियं अद्द81 हेऊण तस्सोवरि पिट्टे संसेइज्जति, एवमादि तं संसदियं भन्नति, तमवि अन्नमि लब्भमाणे ण पडिगाहेज्जा, चाउलोदगादीण
धोवं विवज्जए। किंच-'ज जाणेज चिरोधायं, मईए दंसणेण वा। सोच्चा निस्संकियं सुद्धं, पडिगाहेज्ज संजए ॥१३५॥ तं च पाणयं चिराधोयं इमेहिं कारणेहिं जाणेज्जा, तं०- मतीए व जाणेज्जा, पच्चक्खं पासित्ता व जाणेज्जा, मतीए नाम जं कार
हिं जाणइ, तत्थ केई इमाणि तिण्णि कारणाणि भणंति, जहा जाव पुष्फोदया विरायंति ताव मिस्सं, अण्णे पुण भणंति- जाव फुसियाणि सुकंति, अण्णे भणंति- जाव तंदुला सिझंति, एवइएण कालेण अचित्तं भवइ, तिण्णिवि एते अणाएसा, कहं ?, पुप्फोदया कयायि चिरमच्छेज्जा, फुसियाणि परिसारत्ते चिरेण सुक्कंति, उण्हकाले लहु, कलमसालितंदुलावि लहुँ सिज्झंति, एतेण कारणेण, तम्हा जदा पडिपुच्छ्यिं तेण य से दायएण कहियं ताहे सोऊण जे निस्संकियं भवति, अपुच्छिए वण्णगंधरस
kc- tte
समाणि परिसारते चिरण कालेण अचित्तं भवति ताव मिस्सं, अण्ण,
२