________________
श्रीदशवैकालिक
चूर्णां ५ अ०
॥ १८४॥
,
हेज्जा, मंचो --लोगपसिद्धो, कीलो उड्डुं व खाणुं, पासाओ पसिद्धो, एतेहिं दायये संजतट्ठाए आरुहेत्ता मत्तपाणं आणेज्जा तं न साधुणा पडिगाहेयव्वं, किं कारणं १, जेण तत्थ इमे दोसा भवन्ति ' दुरूहमाणी पवडिज्जा, हत्थं पायं व लसए ॥ १२७ ॥ सिलोगो, सा कदाइ दुरुधमाणी पवडिज्जा, पंडतीए य हत्थपादादी लूसेज्जा, पुढविकाइयादी विराधेज्जा, ण केवलं पुढविकाइयादी, किन्तु 'जे अ तन्निसिया जगे ' तेऽवि हिंसेज्जा, जगा नाम जीवा । 'एआरिसे महादोसे० ' ॥ १२८ ॥ सिलोगो, सेसं कण्ठथं, वज्जणाधिकारो अणुवट्टह । 'कंद मूलं पलंबं वा० ' ॥ १२९ ॥ सिलोगो, कन्दमूलफला पसिद्धा, पलंबं फलं भन्नति, सन्निरं पत्तसागं, तुंबागं नाम जं तयामिलाणं अन्नंतरओ अद्दयं, सिंगबेरं- अल्लयं भन्नई, आमगं- सच्चित्तं, परिवज्जए नाम सव्वेहिं पगारेहिं वज्जए परिवज्जए । किं च 'तहेब सत्तु चन्नाई, कोलचुन्नाई आवणे० ' ॥ १३० ॥ सिलोगो, जहेव कंदमूलादीणि वज्जेयव्वाणि तहेव इमाणिवि, सत्तुचुष्णाणि नाम सत्तुगा, ते य जबविगारो, कोलाणि- बदराणि तेसिं चुण्णो कोलचुण्णाणि आवणे पसिद्धो चैव, सक्कुलीति पप्पडिकादि, फाणिअं दवगुलो, पूयओ पसिद्धो, एताणि सतुण्णाणि च मोयगादि आवणे विकायमाणं० ' ॥ १३१ ॥ सिलोगो, तं पसढं नाम जं बहुदेवसियं दिणे दिणे चित्रकायंते तं, तत्थ वायुणा उद्घएण आरणेण सचित्तेण रएण सव्वओ गुंडियं-पडिफासियं भण्णइ तमेवप्पारं दितिअं पडिआइक्खे- न मे कप्पर तारिसं । किं च' बहुअट्टियं ० ' ॥ १३२ ॥ सिलोगो, मंसं वा णेव कप्पति साहूणं, कंचि कालं देस पहुच इमं सुत्तमागतं, बहुअट्ठियं व मंसं मच्छं वा बहुकंटयं परिहरितव्या, किं च- अच्छियतिदुगादीणि वज्जेयव्वाणि, अच्छियं नाम रुक्खस्स फलं, तिदुर्य- टिंबरुयं, ' बिल्लं ' बिलमेव, उच्छुखंडं लोगपसिद्धं, सिंबलि-सिंगा, सीसो आह-णणु पलंब
बालस्तन्ययाने विधिः
॥ १८४ ॥