________________
श्रीदशवैकालिक
५ अ०
वालस्तन्ययाने विधिः
॥१८३॥
जलंतमवि, उज्जालयइ पुण संजतहाए उहिता सव्वहा विज्झायं अगणिं तणाईहिं पुणो उज्जालेति, सेसं कंठ्यं । तहा । ' असणं पाणगं' सिलोगो (१२२) णिव्वाविया नाम जाव भिक्खं देमि ताव उदणादी डज्झिहिति ताहे तं अगणिं विज्झवेऊण देइ, सेसं कंठ्यं । तहा ' असणं पाणगं वा' सिलोगो (१२२) उस्सिचिया नाम तं अइभरियं मा उन्भूयाएऊण छडिज्जिहिति
ताहे थोवं उक्कड्डीऊण पासे ठवेइ, अहवा तओ चेव उक्किड्डिऊणं उण्होदगं दोच्चगं वा देइ, सेस कंट्यं । तहा 'असणं पाणगं जावा' सिलोगो (१२२)निस्सिचिया णाम तं अद्दहियं दव्यं अण्णत्थ निस्सिचिऊण तेण भायणेण ऊर्ण देइतं.अहवा तमद्दहियगं उदणपत्त.
सागादी जाव साहूणं मिक्खं देमि ताव मा उब्भूयावेउत्तिकाऊण उदगादिणा परिसिंचिऊण देइ, सेस कठ्यं । तहा' असणं पाणगं' सिलोगो (१२२) उन्वत्तिया नाम तेणेव अगणिनिक्खित्तं ओयत्तेऊण एगपासेण देति, सेसं कंठ्यं । तहा ' असणं पाणगं' सिलोगो (१२२) ओयारिया नाम जमेतमद्दहियं जाव साधूणं भिक्खं देमि ताव नो उज्झिहितित्ति उत्तारेज्जा, तं वा दव्वं अन्नं वा न कप्पड़, सेसं कंठं, दाणहाए पविसंतस्स ' हुन्ज कटुं सिलं. '॥ १२४ ॥ सिलोगो, टुं वा सिलं वा कयाइ संकमट्ठाए ठवियं होज्जा , तं कहाइ चलाचलं नाऊण 'ण तेण भिक्खू गच्छेज्जा." ॥ १२५ ॥ तं च होज्जा चलाचलं, तेहिं कहादीहिं भिक्खुणा ण गच्छियव्वं, किं कारणं ?, तत्थ असंजमदोसो दिहोत्ति, जहा कहादीहिं न गच्छेज्जा तहा गंभीरझुसिराणिवि सबिदियसमाहिओ वज्जेज्जा, गंभीर-अप्पगासं झुसिरं-अंतोसुण्णयं तं जंतुआलओ भवति, सविदियसमाहिओ नाम नो सद्दाइउवउत्तो। किञ्च-'निस्सणि फलगं पढिं०॥ १२६ ॥ सिलोगो, णिस्सेणी लोगपसिद्धा फलग-महल्लं सुवण्णयं भवइ, पीढयं ण्हाणपीढाइ, उस्सरित्ता नाम एताणि उड्डहुत्वाणि काऊण तिरिच्छाणि वा आरु
CAREECRECROCHACHARI-RRORREE
॥१८३॥