________________
वालस्तन्ययाने विधिः
चूर्णी
श्रीदश-16 इवा अवधरेज्जा, तम्हा दंतियं पडियाइक्खे- न मे कप्पइ तारिसं । किंच कित्तियं भणीहामि- 'जं भवे भत्तपाणं तु' सिलोगो बैकालिक IDI(१०३-१७१ ) भत्तपाणं उग्गमउप्पायणेसणेहिं सुद्धं वा निस्संकियं न भवइ, सव्वेहिं पगारेहिं गविस्समाणं संकियं,
RI तमेवप्पकारं कप्पाकप्पे संकियं दंतिय पडियाइक्खे न मे कप्पइ तारिसं। किं च 'दगवारएण' सिलोगो (१०४-१७२) दगवारओ
पाणीयगड्डुयओ, जत्थ अन्नपाणं भायणे छूढं तं तेण दगवारएण पिहियं, निस्सा-पेसी तीय पिहियं होजा, पीठेण कट्ठादिम॥१८॥
का तेणवि पिहियं होज्जा, लोढो सिलापुत्तओ जंतगं वा लोढो महियादी सिलेसो-जउमयणादी, जं एवमादीहिं लितं तं च
उभिदिया' सिलोगो (१०५-१७२) पिहितमेतेहिं वारगादीहिं लेवेहिं वा लित्तं दारयं उभिदिऊण समणट्ठा देइ, दंतियं पडियाइक्खे- न मे कप्पइ तारिसं । किं च-' असणं पाणगं वावि, खादिम सादिमं तहा। सिलोगो (१०६-१७२ )
दाणट्ठापगडं नाम कोति वाणियगमादी दिसासु चिरेण आगम्म घरे दाणं देतित्ति सव्वपासंडाणं तं दाणटुं पगडं भण्णइ, जसा पुण तं साहुं सड्वियत्तणेण देइ धम्मनिमित्तं, तं पुण सयं वा जाणेज्जा अन्नओ वा सोच्चा, सेस कंठ्यं । किं च-'असणं
पाणगं वावि, खातिमं साइमं तहा' सिलोगो (१०८-१७३), पुन्नत्थापगडं नाम जं पुण्णानिमित्तं कीरइ तं पुण्णहूँ| पगडं भण्णइ, सेसं कंव्यं । किं च- ' असणं पाणगं' सिलोगो (११०-१७३ ) वणिमट्ठापगडं नाम सक्काइभत्तेसु जे | अप्पाणं वण्णेति, सेसं कंठ्यं, तहा 'असणं पाणगं' सिलोगो (११२-१७३ ) समणट्ठापगडं नाम समणा पंच, तेसिं अट्ठाए हा कयं तं समणट्ठापगडं, सेसं कंट्यं । तं च इमेसि एगतरं होज्जा तं• 'उद्देसियं' सिलोगो ( ११४-१७६ ) कंठ्यो, जंति
संकितं, किंच 'उग्गमं से य पुच्छेज्जा' सिलोगो (११५-१७४ ) उग्ममं जा पभूयं तो पुच्छेज्जा जहा कस्सट्टा पकयंति,
CARDAMOROSCORRENECORA