________________
श्रीदशवैकालिक चूर्णौ
५ अ०
॥ १७९॥
हत्थो पसिद्धो, दव्वी कडुच्छुओ, भायणं कंसभायणादि, दिज्जमाणि पडिसेहेज्जा न मे कप्पर तारिसं । ' एवं उदउल्ले' सिलोगो ( ९२-१६९ ) उदउल्लं नाम जलर्तितं उदउल्लं, सेसं कंठ्यं, एवं ससिणिद्धं नाम जं न गलइ, सेसं कंठ्यं, ससरक्खेण ससरक्खं नाम पंसुरजगुंडियं, से कंठ्यं । मट्टिया कडउमट्टिया चिक्खल्लो, सेसं कंठ्यं, एतेण पगारेण सव्वत्थ भाणियव्वं, ऊसो णाम पंसुखारो, हरियाल हिंगुलमणोसिला अंजणाणि पुहविभेदा, लोणं सामुदसेंधवादि, गेरूअ सुवण्ण ( रसिया ), वणिया पीयमट्टिया, सेढियागंडरिया, सोरट्टिया उवरिया, जीए सुवण्णकारा उप्पं करेंति सुवण्णस्स पिंडं, आमलोट्ठो सो अप्पेधणो पोरिसिमित्तेण परिणमह बहुईघणो आरतो परिणमइ, कुक्कुसा चाउलातया, उकिड नाम दोद्धियका लगादीणि उक्खले छुन्भंति, ' असंसट्टेण ' सिलोगो ( ९४-१७० ) असंसडो णाम अण्णपाणादीहिं अलित्तो, तेण अलेवेणं दव्यं दधिमाइ देज्जा, तत्थ पच्छाकम्मदोसोत्तिकाउं न घेप्पर, सुक्खपूयलिया दिज्जइ तो घेप्पर । ' संसट्टेण ' सिलोगो ( ९५-१७० ) एत्थ अट्ठ भंगा- हत्थो संसत्तो मत्तो संसङ्को निरवसेसं दव्वं एवं अट्ठ भंगा कायन्वा, एत्थ पढमो भंगो सब्बुकिट्टो, अण्णेसुवि जत्थ सावसेसं दव्वं तत्थ गेण्हति । किं च ' दोण्हं तु भुंजमाणाणं ' सिलोगो ( ९६ - १७० ) दोन्नि संखा, तुसदो विसेसणे, किं विसेसियंति ?, भुंजसो पालणे अन्भवहारे च एवं विसेसयति, तत्थ पालने ताव एगस्स साहुपायोग्गस्स दोन्नी सामिया, तत्थ एगो निमंतयति, एगो तुण्डिको अच्छह, तस्स छंदं पडिलेहए, छंदो नाम इच्छा, णेत्तादीहिं विगारेहिं अभणतस्सवि नज्जई जहा एयस्स दिजमाणं चियत्तं न वा इति, अचियत्तं तो णो पडिगेहेज, अब्भवहारे दो जधा एकमि वड्डियाए वे जणा भोक्तुकामा, ते ण ताव कवलगहणं करेंति, साहू य आगओ, तस्थ एगो निमंतयइ, सेसं तहेव । ' दोपहं तु अंजमाणाणं ' सिलोगो ( ९७ - १७० ) जत्थ दोवि निमंतेजा
अकल्प्य निषेधः
॥ १७९ ॥