________________
निषेधः
चूणों
श्रीदश- | कटार भोयणमाती परिसाडयइ तं देंतियं पडियाइक्खे-न मे कप्पइ तारिस, पायसो इत्थियाओ भिमसे दलपति नेण वैकालिक लाइस्थियाए निद्देसो कओ, पडिया इक्खे णाम पडिसहेजा, जहेरिसं मम ण कप्पइति, जइ सा भणेजा अण्णो वा कोइ-भगवं! को
दोसो एत्थ ति, तओ देस काल पुरिस च पडुच्च दास कहज्जा, पडिसडतण ताव सत्ताणि वहिजोति, पडिए य तमवजीविणो। ५ अ० मला अणेगे घातिअंति, एवमादिणो दोसा भाणितव्वा। किंच 'सम्मद्दमाणी' सिलोगो (८६-१६८) सम्महमाणी णाम।
अम्ममाणी. पाणाणि-कीडियादीणि, यिाणि-सालिमाईणि, हरियग्गहणेण सेसस्स यणप्फइकायस्स गहणं, एगगहणे गहणं तजा॥१७८॥
इयाणमितिकाउं सेसावि एगिदिया, असंजमं करेंतीति असंजमकरी तं, असंजमं साधुणिमित्तं आगच्छंती य करेइत्ति, तारिस | भत्तपाणं तु परिवज्जए। किं च साह१' सिलोगो (८९-१६९) साहटु नाम अन्नमि भायणे साहरिउ देति तं फासगपि विवज्जए, तत्थ फासुए फासुयं साहरइ १ फासुए अफासुयं साहरइ २ अफासुए फासुयं साहरइ ३ अफासुए अफासुयं साहरति ४, तत्थ
फासुयं फासुएम साहरति तं थेवं थेवे साहरति बहुए थेवं साहरइ थेवे बहुयं साहरइ बहुए बहुयं साहरइ, एतेसिं भंगाणं जहा पिंडनिज्जत्तीए, णिक्खिविचा सचित्तं, अलायं पुप्फफलादी वा घट्टेऊण देइ, तधेव समणट्ठाए उदगं संपणोल्लिया नाम आउकायं छड्डेऊण दलयइ, 'ओगाहयित्ता चलयित्ता, आहरे पाणभायणं । बेतियं पडियाइक्खे, न मे कप्पइ तारिसं (९०-१६९) तमेव आउक्कार्य ओगाहइत्ता नाम समणट्ठाए अत्तणो जतो आयरिसेत्ता भिक्खं दलपति, चलयिचा नाम चले1ऊण देई. एयाणि ओगाहणादीणि काऊण दतिय पडियाइक्खे न मे कप्पइ तारिस । 'पुरेकम्म' सिलोगो, (९१-१६९) परे
नाम साधणं दट्टणं हत्थं भायणं धोवइ तं पुरेकम्मं भण्णइ, तेण पुरकम्मकएण हत्थंण दध्वीए भायणेण वा, तत्थ
PROSONASHOC
%-5000EOSRORRECAUGAIN
॥१७८॥
OCOM