SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक । चूर्णी. ५ अ० 45454 RA तवा तं पासति, तत्थ आपणाणणाम जंमि ठाणे अविरतिय इमाई न दीसति, आसिणाणसालभूति ॥१७७॥ मियं नाम अणुनायं, परक्कमे नाम पविसेज्जा, किंच-'तत्थेवं पडिलेहेज्जा' सिलोगो, (८४-१६८) तत्थ तत्तियाए मियाए| भूमीए उवयोगो कायव्वो पंडिएण, कत्थ ठातियव्वं कत्थ न वत्ति, तत्थ ठातियव्वं जत्थ इमाई न दीसंति, आसिणाणस्स संलोयं परिवज्जए, सिणाणसंलोगं वच्चसंलोगं व, तत्थ आसिणाणं णाम जंमि ठाणे अविरतिया अविरतगा वा हायति, लोग जत्थ ठिएण हि दीसंति, ते वा तं पासति, तत्थ आयपरसमुत्था दोसा भवंति, जहा जत्थ अम्हे ण्हाओ जत्थ य मातिवग्गो अम्हं व्हायइ तमेसो परिभवमाणो कामेमाणो वा एत्थ ठाइ, एवमाई परसमुत्था दोसा भवंति, आयसमुत्था तस्सेव हायंतिओ अवाउडियाओ अविरतियाओ दट्टण चरित्तभेदादी दोसा भवंति, वच्चं नाम जत्थ वोसिरंति कातिकाइसन्नाओ, तस्सवि सलोग यज्जेयव्वो, आयपरसमुत्था दोसा पवयणविराहणा य भवति, तम्हा संलोगं आसिणाणवच्चाणं परिवज्जेज्जा। किंच- 'दगमाट्टय' सिलोगो (८५-१६८) दगं पाणियं, मट्टिया अडवीओ सचित्ता आणीया, आदाणं नाम गहणं, जेण मग्गेण गंतूण दगमट्टियहरियादीणि घेप्पंति तं दगमट्टियआयाणं भण्णइ, तं च विवज्जेजा, बीयाणि वीहिमाईणि, हरियग्गहणणं सव्वे रुक्खगुच्छाइणो वणप्फइविसेसा गहिया, एताणि दगमट्टियाईणि गिहदारे ठियाणि परिवजेतो चिट्ठजा, सबिदियसमाहितो नाम नो सद्दरूवा-2 ४ ईहिं अक्खित्तो, एवं तस्स कालाइगुणसुद्धस्स अणिढकुलाणि वजेतस्स चियत्तकुले पविसंतस्स जहोवदिढे ठाणे ठियस्स आयसमुत्था दोसा वजेंतस्स दायगसुद्धी भण्णइ । 'तत्थ से चिट्ठमाणस्स' सिलोगो (८६-१६८) तत्थत्ति तीए मिताए भूमीए से ' त्ति निदेसो दगमट्टीयादीणि परिहरंतो चिट्ठइ तस्स निद्देसो, आहरे नाम आणेजा, पाणगं भोयणं च पसिद्धं चेव, अक-12 प्पियं न इच्छेज्जा, जं पुण बायालीसदोसपरिसुद्धं तं कप्पियं पडिग्गहेज्जा । किंच-' आहरंती' ति मिलोगो (८७-१६८) RECRkRCORRECRkRREE ॥१७७॥ -
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy