________________
-
%
श्रीदशकालिक
C
चूर्णी
%%%%%
॥१७६॥
%
दीणि, विप्पइण्णाणि नाम विविहेहिं पगारेहिं पतिण्णाणि णाणाविहाणि वा पक्खित्तााणीत्त परिहरिउं घणतणेण ण सक्कंतित्ति-13 कुलभूमिः काउं वजेज्जा, जं च उल्लं अहुणोवीलत्तं तं सरसं दट्टण संपातिमसत्तविराहणत्थं अपरितावियाओ वा आउक्काओत्तिकाउं वज्जेज्जा । 'एलगं दारगं' सिलोगो ( ८१-१६७ ) एलओ छागो, सो कोट्ठगद्दारे बद्धओ, दारओ दिक्करादिरूवं, साणो-सुणओ, वच्छउ-चच्छउ, गोणमहिसीणं भवति, उल्लंघणा उल्लंडणा भण्णति, विऊहणा पेल्लणा, पेल्लिओ सिंगेहिं आहणेज्जा, पहुं वा वहेज्जा, दारए अप्पत्तियं सयणो करेज्जा, उप्फासण्हाणकोउगाणि वा, पदोसेण वा पंताविज्जा, पडिभग्गो वा होज्जा ताहे भणेज्जा-समणएण ओलंडिओ एवमादी दोसा, सुणए खाएज्जा, वच्छओ आहणेज्जा वित्तसेज्ज वा, वितत्थो आयसंजमविराहणं करेज्जा, विऊहणे ते चेव दोसा, अण्णे य संघट्टणाइ, चेडरूवस्स हत्थादी दुक्खावेज्जा एवमाइ दोसा भवंति । किं च ' असंसत्त' सिलोगो | ( ८२-१६० ) असंसत्तं पलोएज्जा नाम इत्थियाए 'दिढि न बंधेजा, अहवा अंगपच्चंगाणि अणिमिस्साए दिट्ठीए न जोएज्जा, किं कारणं, जेण तत्थ बंभव्वयपीला भवइ, जोएतं वा दट्टण अविरयगा उड्डाहं करेज्जा-पेच्छह समणयं सवियारं, तत्थ य ठिएण णातिदूर पलोएयव्वं, तावमेव पलोएइ जाव उक्खेवनिक्खेवं पासई, तओ परं घरकोणादी पलोयंत दट्टण संका भवति, | किमेस चोरो पारदारिओ वा होज्जा? एवमादि दोसा भवंति,उप्फुलं नाम विगसिएहिं णयणेहिं इत्थीसरीरं रयणादी वा ण निज्झाइयव्वं, जदा य पडिसेहिओ भवति तदा अयंपिरेण णियत्तियव्वं, अझंखमाणेणंति वुत्तं भवति । किं च- 'अतिभूमि न गच्छेज्जा' सिलोगो (८३-१६८) अणणुण्णाता भूमी गोयरग्गगओ साहू न पविसेज्जा, केवइयाए पुण पविसियव्वं ?, कुलस्स
|॥१७६॥ भूमि नाऊणं, जत्थ तेसि गिहत्थाणं अप्पत्तियं न भवइ, जत्थ अण्णेवि भिक्खायरा ठायंति, ताहे एवं नाऊण मियं भूमि परक्कमे
%
%
%
RECRRHOOLICE
%
%