________________
श्रीदशवैकालिक चूर्णौ
५ अ०
॥१७४॥
दोसा, अवचंपि चउविधं तं० णामठवणदव्वभावावयं, णामठवणाओ गयाओ, दव्यवचं तणकुडी, भाववचं जातिधणविज्जादीहीण, सदा नाम सव्वकालं, किंच वज्जणाधिकारे वट्टमाणे इदमवि वज्जणियं - ' आलोयं धिग्गलं दारं, संधि दगभवणाणि य । चरंतो न विनिज्झाए, संकठ्ठाणं विवज्जए (१४-१६५) आलोगं नाम चोपलपादी थिग्गलं नाम जं घरस्स दारं पुव्वमासी तं पडिपूरियं, दारं दारमेव, संधी खत्तं पडिढक्किययं, दगभवणाणि - पाणियघराणि व्हाणगिहाणि वा एताणि भिक्खं हिंडमाणो ण णिज्झाएज्जा ॥ विवज्जणाहिगारे वट्टमाणे इमाणि वज्जिज्जा-रण्णो गिवतीणं च, रहस्सारक्खियाणि य। संकिलेसकरं ठाणं दूरओ परिवज्जए (७५- १६५ ) रण्णो रहस्सद्वाणाणि गिहवईणं रहस्सड्डाणाणि आरखियाणं रहस्सद्वाणाणि, संकणादिदोसा भवति, चकारेण अण्णेवि पुरोहियादि गहिया, रहस्सद्वाणाणि नाम गुज्झोवरगा, जत्थ वा राहस्सियं मर्तेति एताणि ठाणाणि संकिलेसकराणि भवंति, भवणगएत्थ इत्थियाइए हियणडे संकणादिदोसा भवंति, तम्हा दूरं परिवज्जए । पडिकुट्टकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं ( १७-१६५ ) तत्थ | पडिक दुविधं - इत्तिरियं आवकहियं च, इत्तिरियं मयगसूतगादी, आवकहियं अभोज्जा डोंबमायगादी, मामयं नाम जत्थ गिहपती भणति मा मम कोई घरमयिउ, पन्नत्तणेण मा कोई ममं छिड्डुं लहिहेति, इस्सालुगदोसेण वा, अचियत्तकुलं नाम न सकेति वारेउ, अचियत्ता पुण पविसंता, तं च इंगिएण णज्जति, जहा एयस्स साधुणो पविसंता अचियत्ता, अहवा अचियत्तकुलं जत्थ बहुणावि कालेण भिक्खा न लब्भइ, एतारिसेसुं कुलेसु पविसंताणं पलिमंथो दीहा य भिक्खायरिया भवति, चियत्तं पविसेज्जत्ति, चियत्तं नाम जत्थ चियत्तो निक्खमणपवेसो चागसीलं वा, एयारिसाणि पविसेज्जा । 'साणीपावारपिहियं, अप्पणा णावपंगुरे ।
वर्जनीयस्थानानि
॥१७४॥