________________
श्रीदशवैकालिक चूर्णी.
ACCAT
॥१७३॥
अभावे दडब्बो, अहसंतोत्ति वुत्तं भवति, मज्झत्थभावमहिद्विऊण समुदाणस्स गच्छेज्जा, अणाउलो नाम मणवयणकायजोगेहि अणाउलो माणसे अट्टदुहट्टाणि सुत्तत्थतदुभयाणि वा अचितंतो एसणे उवउत्तो गच्छेज्जा, वायाए वा जाणिवि ताणि अट्टमद्वाणि ताणि अभासमाणेण पुच्छणपरियट्टणादीणि य अकुव्वमाणेण हिंडियब्वं, कायेणावि हत्थणट्ठादीणि अकुबमाणा सकाचयहत्थपाओ हिंडे ज्जा, इंदियाणि-सोयादीणि जहाभावो नाम तेसिंदियाणं पत्तेयं जो जस्स विसयो सो जहभावो भण्णइ, जहा सोयरस सोयव्वं चक्खुस्स ददुव्वं घाणस्स अग्याशियव्वं जिब्भाए सादेयव्वं फरिसस्स फरिसणं, एवं जहाभावं इंदियाई दमइत्ता मुणी चरे, चरे नाम गच्छेज्जत्ति, ण य सक्का सदं असुणितेहिं हिंडिउं, किं तु जे तत्थ रागदोसा ते वज्जेयबा, भणियं च- "न सक्का सद्दमस्सोउं, सोतगोयरमागयं । रागद्दोसा उजे तत्थ, ते बुहो परिवज्जए ॥ १॥" एवं जाव फासोति , किं च- गोयरग्गगतो इमाणि वजेजा, तं०- दवदवस्स न गच्छेजा, भासमाणो यगोयरे। हसंतो णाभिगच्छेज्जा, कुलं उच्चावयं सया ( ७३-१६५) दवदवस्स नाम दुयं दुयं, सांसो आह-णणु असंभंतो अमुच्छिओ एतेण एसो अत्थो गओ, किमत्थं पुणो गहणं, आयरिओ भणइ-पुव्वभणियं तुजं भण्णति तत्थ कारणं अत्थि, जं तं हेट्ठा भणियं तं अविसेसियं पंथे वा गिहतरे वा,
तत्थ संजीवराहणा पाहण्णण भणिया, इह पुण गिहाओ गिहतरं गच्छमाणस्स भण्णइ, तत्थ पायसो संजमविराहणा भणिया, है इह पुण पवयणलाघवसंकणाइदोसा भवंतित्ति ण पुणरुतं, किंच-जहा चेव दवदव्वस्स न चरेज्जा तहा भासमाणो तहा लोगविरुद्ध काउं हसंतोचि णो, कुलं उच्चावयं पवेसेज्जा, कुलं पसिद्धं चेव, उच्चं चउबिधं, तं०-णामुच्चं ठव०दब्वभावउच्चं च, णामठवणाओ गयाओ, दव्युच्चंपि भृमादि, भावुच्चं जातिधणविज्जादी हट्टतुट्ठीवयीसयमुहो जाति , तत्थ अंतेपुरइस्साइ
॥१७३॥