SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ -4-% ERRO श्रीदश- । बालरूवाणि रमंति धणुहिं, कलहो नाम वाइओ, जुद्धं नाम जं आउहकट्ठादीहिं, एताणि साणादीणि दूरओ परिवज्जज्जा, सीसो उन्नतत्वाबैकालिक आह-तत्थ- को दोसो ? जेण परिवज्जिजंति, आयरिओ आह-सुणओ घाएज्जा, गावी मारिज्जा, गोणो मारेज्जा, एवं हय-द दिनिषेधः गयाणवि मारणादिदोसा भवंति, बालरूवाणि पुण पाएसु पडियाणि भाणं भिंदिज्जा, कट्ठाकट्ठिवि करेज्जा, धणुविप्पमुक्केण वा कंडेण आहणेज्जा, कलहे किं ?, तारिसं अणहियासंतो भणिज्जा, एवमादि दोसा भवंतित्ति । इदाणि आतगया दोसा जहा न भवंति तं ॥१७२॥ भण्णइ-' अणुण्णए णावणए, अप्पहिढे अणाउले । इंदियाणिं जहाभागं, दमहत्ता मुणी चरे।। (७२-१७५) अकारो पडिसेधे वट्टइ, उण्णतो चउब्विहो, तं०- णामुण्णओ ठवण० दव्व. भावुण्णओ, णामठवणाओ गयाओ, दव्वुण्णओ जो उण्णतेण मुहेण गच्छइ, भावुण्णओ हिट्ठो विहसियं करेंतो गच्छइ, जातिआदिएहिं वा अट्ठहिं मदेहि मत्तो, एवं ओणओवि चउबिधो, द्र तं.- णामोणयो ठव० दव्व० भावोणयोत्ति, तत्थ नामठवणाओ गयाओ, दबोणओ जो ओणयसरीरो खुज्जो वा, भावोणयो जो दीणदुम्मणो, कीस गिहत्था भिक्खे न देंति, णवा सुंदरं देंति ?, असंजते वा पूयति. सीसो भणइ-उन्नतेऽवनते वा को दोसो ?, आयरिओ भणइ-दव्वुनतो इरियं न सोहेइ, लोगोवि भण्णइ- उम्मत्तओविव समणओ वजइ सविगारोत्ति, भावेवि अस्थि से माणो, तुद्वत्तेणं अत्थि, संबंधो अत्थित्ति, अहवा मदावलित्तो ण सम्मं लोगं पासति, सो एवं अणुवसंतत्तणेण न लोगसंमतो भवति, दव्यो-2 माणतेणवि उड्डुवंति जहा अहो जीवरक्खणुवउत्तो सुव्वत्तं एस (तेण) गो, अहवा सब्बपासंडाणं नीययरं अप्पाणं जाणमाणो वक्कमति एव ॥१७२॥ मादि, एवं करेज्जा, भावोणते एवं चेवेति, जहा किमेतस्स पव्वइतेण? कोहोऽणेण न णिज्जिओत्ति एवमादी, जम्हा एए ते दोसा तम्हा है।" दव्वओ अणुण्णतेण अणवणतेण य भमियव्वं, भावओवि 'अप्पहिहित्ति अप्पसद्दो अमावे वट्टइ, थावे य, इहं पुण अप्पसद्दो S- % % ।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy