SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ . 46 श्रीदश शुन्यादि परिहार चूर्णी. विसोत्तिया दव्वविसोतिया भावविसोतिया, नामठवणाओ गताओ, दयविसोत्तिया जहा सारणिपाणियं कयवराइणा आगमसोते वैकालिकIPIनिरुद्धे अण्णतो गच्छइ, तओ तं सस्सं सुक्खइ, सा दब्बविसोतिया. तासिं वेसाणं भावविप्पेक्खियं णट्टहसियादी पासंतस्स णाण हादसणचरित्ताणं आगमो निरंभति, तओ संजमसस्सं सुक्खइ, एसा भावविसोत्तिया। सीसो आह-को तत्थ दोसो', आयरिआ भणइ, ५ अ० अणाययणे चरंतस्स, संसग्गीय अभिक्खणं । होज्ज वयाणं पीला, सामन्नंमि य संसओ। (६९-१६५) तणं ठा वेससामंतं अभिक्खणं अभिक्खणं एंतजंतस्स ताहि समं संसग्गी जायति, भणियं च- "संदसणाओ पीई पीतीओ रती रती य ॥१७१॥ लावीसंभो । वीसभाओ पणओ पंचविहं वद्धए पेम्मं ॥१॥" तओ तस्स वयाणं मेहुणविरमणादणं पीडा नाम विणासो, सामण नाम समणभावो, तंमि समणभावे संसयो भवइ, किं ताव सामण्णं धरेमि ? उदाहु उप्पव्वयामित्ति ? एवं संसयो भवइ, जइ उणिक्ख मइ तो सव्ववया पीडिया भवंति, अहवि ण उण्णिक्खमइ तोवि तग्गयमाणसस्स भावाओ मेहुणं पीडियं भवइ, तग्गयमाणसो य & एसणं न रक्खइ, तत्थ पाणाइवायपीडा भवति, जोएमाणो पुच्छिज्जइ-किं जोएसि ?, ताहे अवलवइ, ताहे मुसावायपीडा भवति, ताओ य तित्थगरेहिं णाणुण्णायाउत्तिकाउं अदिण्णादाणपीडा भवइ, तासु य ममत्तं करेंतस्स परिग्गहपीडा भवति । तम्हा * एयं वियाणित्ता, दोसं दोग्गइवड्डणं । वज्जए वेससामन्तं, मुणी एगंतमस्सिए (७०-१६५) तेण य भिक्खाए पवि. द्वेणं इमाणि परिहरियव्वाणि 'साणं सूवियं गाविं, दित्तं गोणं हयं गयं । संडिन्भं कलहं जुद्धं, दूरओ परिवज्जए (७१-१६५) साणो लोगपसिद्धो, सूविया गावी पायसो आहणणसीला भवइ, दित्तो कसाओ मत्तो वा, आह च- "दित्तो दप्पिओ" ते य इमे 5 दित्ता परिहरणिज्जा, तं०-गोणो हयो गयोति, गोणो बलिवद्दो, हयो-आसो, गयो हत्थी, सो दित्तो परिहरणिज्जो, संडिब्भं नाम
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy