SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चूणों Iदगग्गहणेण आउक्काओ सभेदो गहिओ, माट्टयागहणणं जो पुढविकाओ अडवीओ आणिओ सनिवेसे वा गामे वा तस्स गहणं, आत्मसंयम MISI एगग्गहणे गहणं तज्जाईयाणामतिकाउं अगणिवाउणोवि गहिया, संजमविराहणा भणिया। इदाणि आतविराहणा संजमाविराहणा विराधना |य दोवि भणीत- 'ओवायं विसमं खाणु, विज्जलं परिवज्जए। संकमण न गच्छेज्जा,विज्जमाणे परक्कमे (६३-१६३) पृथ्वी यतना ५ अ ओ वायं नाम खड्डा, जत्थ हेट्ठाभिमुहेहिं अवयरिज्जइ, विसमं नाम निण्णुण्णयं, खाणू नाम कट्ठ उद्धाहुत, विगयं जलं जत्थ तं विजलं, सो य चिक्खल्लो, परिवज्जए नाम सव्वेहिं पगारेहिं वज्जए परिवज्जए, संकमिज्जति जेण संकमो, सो पाणियस्स व ॥१६९॥ | गड़ाए वा भण्णइ, तेण संकमेण विज्जमाणे परिक्कमे णो गच्छेज्जा, असई पुण गच्छेज्जा, विसमे य पंथे गच्छमाणस्स इमे दोसा भवंति, तं०-पवडते व से तत्थ, पक्खलंते व संजए। हिंसिज्ज पाण भूते य, तसे अदुव थावरे (६४.१६३) ते तत्थ पवडते वा ४ पक्खलंते वा हत्थाइलूसंग पावेज्जा, तसथावेर वा जीवे हिंसेज्जा, एवं पाऊण साधुणा किं कायव्वंति ?, भण्णइ- 'तम्हा ते-18 ण न गच्छेज्जा, संजए सुसमाहिए । सति अण्णेण मग्गेण, जयमेव परक्कमे (६५-१६३ ) जम्हा एते दोसा तम्हा विज्जमाणे गमणपहे ण सपच्चवाएण पहेण संजएण सुसुमाहिएणं गंतव्वं, 'सति'त्ति जदि अण्णो मग्गो अत्थि तो तेण न गच्छेज्जा, जयमेव परक्कमे णाम जति अण्णो मग्गो णत्थि ता तेणवि य पहेण गच्छेज्जा जहा आयसंजमविराहणा ण भवइ, * भिक्खायारयाए गच्छमाणो इमं पुढविक्कायजयणं करेज्जा- इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं ॥१६॥ पाएहि, संजओ तं न इक्कमे ( ६६-१६६ ) ससरक्खेहि-सचित्तरयाइण्णेहिं मा तस्स सचित्तरयविराहणा भवइ, अतो एयाणि परिहरिजंति, एवं किण्हमट्टियातो परिहरियव्वाओ, नीलमट्टियामएण सेसमट्टियाओ परिहरियवाओ, एवं सेसावि वण्णा GA4%ॐॐॐ
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy