________________
गमन
SOTRAORD
विधिः
श्रीदश- हिंडियव्यत्ति, गोयरो चेव अग्ग २ तमि गओ गोयरग्गगओ, अग्गं नाम पहाण भण्णइ, मो य गोयरो साहूणमेव पहाणो भवति,
न उ चरगाईणं आहाकम्मुदोसियाइ जगाणंति, मुणीणाम णाणित्ति वा मुणित्ति वा एगट्ठा, सो य मुणी चउव्विहो भणिओ, चूर्णी णाममुणी ठवणामुणी दव्वमुणी भावमुणी, नामठवणाओ गयाओ, दव्वमुणी जहा रयणपरिक्खगा एवमादि, भावमुणी जहा
संसारसहावजाणगा साहुणो सावगा वा, एत्थ साहहिं अधिगारो, सेसा उच्चारियसरिसत्तिकाऊण परूविया, चरसद्दो गमणे ॥१६८॥
& वट्टइ, मंदो चउन्विहो-नाममंदो ठवणामंदो दव्वमंदो मावमंदो य, नामठवणाओ गयाओ, दव्वमंदो जो तणुयसरीरो एवमाइ,
भावमंदो जस्स बुद्धी अप्पा एवमादी, एते उच्चारियसरिसत्तिकाऊणं परूविया, इह पुण गतिमंदेण अहिगारो, उव्विग्गो नाम
भीतो, न उविग्गो अणुविग्गो, परीसहाणं अभीउत्ति वुत्तं भवति, अव्वक्खित्तेण चेतसा नाम णो अट्टज्झाणोवगओ उक्खेवादिWणुवउत्तो, कहं गंतव्वं ?, भण्णइ- 'पुरओ जुगमायाए,पेहमाणो महिं चरे । वज्जेंतो बीयहरियाणिं, पाणे य दगमट्टियं
(६२-१६३ ) पुरओ नाम अग्गओ, जुगं सरीरं भण्णइ, तावमेत्तं पुरओ अंतो संकुडाए बाहिं वित्थडाए सगडुद्धिसंठियाए दिट्ठीए, दूरनिपायदिट्ठी पुण विप्पगिटुं सुहुमसरीरं वा सत्तं न पासइ, अतिसन्निकिट्ठदिट्ठीवि सहसा दठूण ण सक्केइ पाद पडिसाहरिउं, चकारण य सुणमादीण रक्खणट्ठा पासओवि पिट्टओवि उवओगो कायव्यो । अन्ने पढंति- 'सव्वत्तो जुगमायाए' नातिदूरं गंतूणं पासओ पिट्टओ य निरिक्खियव्वं, पेहमाणो णाम णिरिक्खमाणो, महिं पुढवीं, चर नाम गच्छे, पुरओ जुगमेत पेहमाणेण किं परिहरियव्वं ?, भण्णइ- 'वज्जेंतोषीयहरियाई वज्जेतो नाम परिहातो, बीयगहणेण बीयपज्जवसाणस्स दसभेदभिण्णस्स वणप्फइकायस्स गहणं कयं, अहवा हरियगहणेण सव्ववणप्फई गहिया, पाणग्गहणेणं बेइंदियाईणं तसाणं गहणं,
SARACHERRORIES
L
meeramminger
र पडिसाहरि, चादही पुण विप्पगिहुँ सुहमसरा मण्णइ, तावमेत्तं पुरओ अंतता वीयहरियाणि, पाणे या
RAMERIA