SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्मक्तपान पणा श्रीदशवैकालिक चूणी. ५ अ० ॥१६७॥ धातुः, अस्य धातोः अच् प्रत्ययः अनुबन्धलोपः परगमने क्रमः, क्रमो नाम परिवाडी भण्णइ, 'युजिर् जोगे' धातुः, अस्य धातोः अकर्तरि च कारके संज्ञायां (पा. ३-३-१९) घञ् प्रत्ययः अनुबन्धलोपः 'चजोः कुपिण्यतो' रिति (पा. ७-३-५२) कुत्वेन जकारस्य गकारः, 'पुगंतलघूपधस्य चेति (पा. ६-३-८६ ) गुणः योगः, तस्स कमस्स जोगो कमजोगो, भत्तपाणाणि लोगपसिद्धाणि, 'इषु इच्छायां' धातुः, 'हेतुमति चेति (पा. ३-३-२६) णिच् प्रत्ययः अनुबन्धलोपः, 'पुगन्तलघूपघस्य चे' ति का(पा. ६-३-८६ ) गुणः एष 'सनाद्यन्ता धातव' इति (पा. ३-१-३२) धातुसंज्ञायां ल्युट 'युवोरनाका विति (पा. ७-२-२) अनः एषण स्त्रीविवक्षायां 'अजाद्यत्तष्टाप् (पा. ४-१-४) एषणा, गोः एषणा (पा.३-३-१७) अवङ् स्फोटायनस्य (पा.६-१-१२३) गोशब्दस्य अवडादेशः गवेषणा, गवेसणा मग्गणा भण्णइ, सा य भिक्खा कत्थ गवेसियव्यत्ति ?, भण्णति- 'से गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुब्विग्गो, अव्यक्खित्तेण चेयसा॥(६१-१६३ ) 'सेत्ति निद्देसे, किं निद्दिसति?, जो सो संजयविश्यपडिहयपच्चक्खायपावकम्मो भिक्खू तस्स निदेसोत्ति, गामनगरगहणेण सेसावि खेडकब्बडमडंबनिगमादिभेदा गहिया, गोयरो नाम भ्रमण चर गत्यर्थः धातुः, अस्य धातो: 'पुंसि संज्ञाया'मिति (पा. ३-३-१२८) घप्रत्यये वत्तेमाने 'गोचरसंचरवहब्रजव्यजापणनिगमाश्चेति (पा. ३.३-११९ ) घप्रत्ययान्तः निपात्यते, गावश्चरंति अस्मिन् देशे गोचरः, | जहा गावीओ सद्दादिसु विसएसु असज्जमाणीओ आहारमाहारेंति, दिटुंतो वच्छ ओ वाणिगिणीए अलंकियविभूसियाए चारुवेसाएवि गोभत्तादी आहारं दलयंतीति तंमि गोभत्तादिम्मि उवउत्तो ण ताए इत्थियाए स्वेण वा तेसु वा आभरणसद्देसु ण वा गंधफाससु मुच्छिओ, एवं साधुणावि विसएसु असज्जमाणेण समुदाणे उग्गमउपायणासुद्धे निवेसियबुद्धिणा अरत्तदुद्वेण भिक्खा CREOGRESEARCANCCPROGRECTOR ॥१६७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy