________________
स्मक्तपान
पणा
श्रीदशवैकालिक
चूणी. ५ अ०
॥१६७॥
धातुः, अस्य धातोः अच् प्रत्ययः अनुबन्धलोपः परगमने क्रमः, क्रमो नाम परिवाडी भण्णइ, 'युजिर् जोगे' धातुः, अस्य धातोः अकर्तरि च कारके संज्ञायां (पा. ३-३-१९) घञ् प्रत्ययः अनुबन्धलोपः 'चजोः कुपिण्यतो' रिति (पा. ७-३-५२) कुत्वेन जकारस्य गकारः, 'पुगंतलघूपधस्य चेति (पा. ६-३-८६ ) गुणः योगः, तस्स कमस्स जोगो कमजोगो, भत्तपाणाणि लोगपसिद्धाणि, 'इषु इच्छायां' धातुः, 'हेतुमति चेति (पा. ३-३-२६) णिच् प्रत्ययः अनुबन्धलोपः, 'पुगन्तलघूपघस्य चे' ति का(पा. ६-३-८६ ) गुणः एष 'सनाद्यन्ता धातव' इति (पा. ३-१-३२) धातुसंज्ञायां ल्युट 'युवोरनाका विति (पा. ७-२-२)
अनः एषण स्त्रीविवक्षायां 'अजाद्यत्तष्टाप् (पा. ४-१-४) एषणा, गोः एषणा (पा.३-३-१७) अवङ् स्फोटायनस्य (पा.६-१-१२३) गोशब्दस्य अवडादेशः गवेषणा, गवेसणा मग्गणा भण्णइ, सा य भिक्खा कत्थ गवेसियव्यत्ति ?, भण्णति- 'से गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुब्विग्गो, अव्यक्खित्तेण चेयसा॥(६१-१६३ ) 'सेत्ति निद्देसे, किं निद्दिसति?, जो सो संजयविश्यपडिहयपच्चक्खायपावकम्मो भिक्खू तस्स निदेसोत्ति, गामनगरगहणेण सेसावि खेडकब्बडमडंबनिगमादिभेदा गहिया, गोयरो नाम भ्रमण चर गत्यर्थः धातुः, अस्य धातो: 'पुंसि संज्ञाया'मिति (पा. ३-३-१२८) घप्रत्यये वत्तेमाने 'गोचरसंचरवहब्रजव्यजापणनिगमाश्चेति (पा. ३.३-११९ ) घप्रत्ययान्तः निपात्यते, गावश्चरंति अस्मिन् देशे गोचरः, | जहा गावीओ सद्दादिसु विसएसु असज्जमाणीओ आहारमाहारेंति, दिटुंतो वच्छ ओ वाणिगिणीए अलंकियविभूसियाए चारुवेसाएवि गोभत्तादी आहारं दलयंतीति तंमि गोभत्तादिम्मि उवउत्तो ण ताए इत्थियाए स्वेण वा तेसु वा आभरणसद्देसु ण वा गंधफाससु मुच्छिओ, एवं साधुणावि विसएसु असज्जमाणेण समुदाणे उग्गमउपायणासुद्धे निवेसियबुद्धिणा अरत्तदुद्वेण भिक्खा
CREOGRESEARCANCCPROGRECTOR
॥१६७॥