SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ५ अ० ॥१६६॥ धातुः अस्य धातोः संपूर्वस्य प्रपूर्वस्य च 'तक्तवतू निष्ठे' ति ( पा. १-१-२६) क्तः प्रत्ययः अनुबन्धलोपः परंगमनं 'अकः सवर्णे.. दीर्घः' ( पा. ६-१-१०१ ) संप्राप्त इति स्थिते प्रातिपदिकार्थे सप्तम्यधिकारे तस्य एकवचनं ङि अनुबन्धलोपः 'आद् गुणः ( पा. ६-१-८७ ) संप्राप्ते, तत्थ संपत्ते नाम सोभणेण पगारेण पत्ते संपत्ते 'भिक्षु भिक्षायामलाभे लाभे च' धातुः, अस्य धातोः • अधिकारे अप्रत्ययान्ते 'गुरोश्व हल' इति (पा. ३-३-१०३) अप्रत्ययः अनुबन्धलोपः परगमने भिक्ष इति स्थिते 'अजाद्यंतष्टापू' ( पा. ४-१-४) सु भिक्षा, भिक्षा पसिद्धा चेव, ताए भिक्खाए कालो भिक्खाकालो तंमि भिक्खकाले संपत्ते अण्णस्स अट्ठाए गच्छेज्जा, जइ पुण भिक्खाकाल ऊणे अहिगे वा ओयरह तो भिक्ख न लभइ, 'भ्रम अनवस्थाने' धातुः, अस्य धातोः 'क्तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) क्तः प्रत्ययः अनुबन्धलोपः 'अनुनासिकस्य क्विझले ङ्कितीति ( पा. ६-४-१५ ) अनुनासिकस्याङ्गस्य आकारो भवति परगमनं संभ्रान्तः, असंभंतो नाम सव्वे भिक्खायरा पविट्ठा तेर्हि उञ्छिए भिक्खं न लभिस्सामित्तिकाउं मा तूरेज्जा, तुरमाणो य पडिलेहणापमादं करेज्जा, रियं वा न सोधेज्जा, उवयोगस्स ण ठाएज्जा, एवमादी दोसा भवति, तम्हा असंभंते पडिलेहण काऊण उपयोगस्स ठायित्ता अतुरिए भिक्खाए गंतव्वं, 'मूर्च्छा मोहसमुच्छाययोः' धातुः, अस्य धातोः क्तप्रत्ययः, अस्य धातोः सेहलादिति इडागमः अनुबन्धलोपः परगमने मूच्छितः न मूच्छितः अमूर्च्छितः, अमूच्छितो नाम समुयाणे मुच्छं | अकुव्वमाणो सेसेसु य सदाइीवसएस, इदं प्रातिपदिकं, अस्य प्रातिपदकस्य 'कर्तृकरणयोस्तृतीयेति (पा. २-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोपः त्यदाद्यत्वं अतो गुणः परः पूर्वः 'टाङसिङसामिन्सत्स्याः (पा. ७-१-१२) टा इत्येतस्य इनादेशः 'अनाप्यक' इति (पा. ७-२-११२ ) इदमः अनादेशः परगमनं अनेन, इमेण नाम जो इदाणि भन्निहिति, 'ऋमु पादविक्षेपे' भक्तपानैषणा ॥१६६॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy