________________
श्रीदशवैकालिक चूर्णौ
५ अ०
॥१६६॥
धातुः अस्य धातोः संपूर्वस्य प्रपूर्वस्य च 'तक्तवतू निष्ठे' ति ( पा. १-१-२६) क्तः प्रत्ययः अनुबन्धलोपः परंगमनं 'अकः सवर्णे.. दीर्घः' ( पा. ६-१-१०१ ) संप्राप्त इति स्थिते प्रातिपदिकार्थे सप्तम्यधिकारे तस्य एकवचनं ङि अनुबन्धलोपः 'आद् गुणः ( पा. ६-१-८७ ) संप्राप्ते, तत्थ संपत्ते नाम सोभणेण पगारेण पत्ते संपत्ते 'भिक्षु भिक्षायामलाभे लाभे च' धातुः, अस्य धातोः • अधिकारे अप्रत्ययान्ते 'गुरोश्व हल' इति (पा. ३-३-१०३) अप्रत्ययः अनुबन्धलोपः परगमने भिक्ष इति स्थिते 'अजाद्यंतष्टापू' ( पा. ४-१-४) सु भिक्षा, भिक्षा पसिद्धा चेव, ताए भिक्खाए कालो भिक्खाकालो तंमि भिक्खकाले संपत्ते अण्णस्स अट्ठाए गच्छेज्जा, जइ पुण भिक्खाकाल ऊणे अहिगे वा ओयरह तो भिक्ख न लभइ, 'भ्रम अनवस्थाने' धातुः, अस्य धातोः 'क्तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) क्तः प्रत्ययः अनुबन्धलोपः 'अनुनासिकस्य क्विझले ङ्कितीति ( पा. ६-४-१५ ) अनुनासिकस्याङ्गस्य आकारो भवति परगमनं संभ्रान्तः, असंभंतो नाम सव्वे भिक्खायरा पविट्ठा तेर्हि उञ्छिए भिक्खं न लभिस्सामित्तिकाउं मा तूरेज्जा, तुरमाणो य पडिलेहणापमादं करेज्जा, रियं वा न सोधेज्जा, उवयोगस्स ण ठाएज्जा, एवमादी दोसा भवति, तम्हा असंभंते पडिलेहण काऊण उपयोगस्स ठायित्ता अतुरिए भिक्खाए गंतव्वं, 'मूर्च्छा मोहसमुच्छाययोः' धातुः, अस्य धातोः क्तप्रत्ययः, अस्य धातोः सेहलादिति इडागमः अनुबन्धलोपः परगमने मूच्छितः न मूच्छितः अमूर्च्छितः, अमूच्छितो नाम समुयाणे मुच्छं | अकुव्वमाणो सेसेसु य सदाइीवसएस, इदं प्रातिपदिकं, अस्य प्रातिपदकस्य 'कर्तृकरणयोस्तृतीयेति (पा. २-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोपः त्यदाद्यत्वं अतो गुणः परः पूर्वः 'टाङसिङसामिन्सत्स्याः (पा. ७-१-१२) टा इत्येतस्य इनादेशः 'अनाप्यक' इति (पा. ७-२-११२ ) इदमः अनादेशः परगमनं अनेन, इमेण नाम जो इदाणि भन्निहिति, 'ऋमु पादविक्षेपे'
भक्तपानैषणा
॥१६६॥