________________
24-
बैकालिका
सुलभते
चूणों
श्रीदश- निगाम नाम पगाम भण्णइ, निगाम सुयतीति निगामसायी, उच्छोलणापहावी णाम जो पभूओदगेण हत्थपायादी अभिक्ख-18|
ण पक्खालयइ, थोवेण कुरुकुचियत्तं कुव्वमाणो (ण) उच्छोलणापहोवी लब्मइ, अहवा भायणाणि पभृतेण पाणिएण पक्खालयमाणो
उच्छोलणापहोवी, तस्स सुहसायादिदोसे वट्टमाणस्स दुल्लभा सोग्गती भवति । इयाणिं जहा सुलभा सोग्गती भपति तहा भण्णइ
सातवोगुणपहाणस्स उज्जुमतीखतिसंजमरयस्स । परीसहे जिणंतस्स सुलभा सोगती तारिसगस्स (५८-१५९), ॥१६॥ तवोगुणप्पहाणो, अज्जवा मती जस्स सो उज्जुमती, अज्जवखंतिगहणेण दसविधो समणधम्मो गहिओ, एगग्गहणे गहणं तज्जा
तीयाणमितिकाउं, संजमग्गहणेण सत्तरसविहस्स संजमस्स गहणं कयंति, अज्जवखंतिसंजमेसु रओ सो उज्जुमती खतिसंजमरओ, | परीसहा-दिगिच्छादि बावीस ते अहियासंतस्स, एवं तबोगुणाइजुत्तस्स सुग्गई सुलभा भवति । इयाणि एयस्स छज्जीवनिका| यस्स एगद्वियाणि भण्णंति--'जीवाजीवाभिगमो' गाथा पढियव्या , इच्चेयं छज्जीवणियं सम्मद्दिी सया जए। दुल्लहं
लभित्तुं सामन्नं, कम्मुणा न विराहज्जासि ॥ (५९-१६७) त्तिमि । इतिसद्दो परिसमत्तीए बट्टा, एतं नाम जं मया | हेट्ठा भणियं, छज्जीवणिया नाम 'पुढविकायआउकायतेउक्कायवाउक्कायवणस्सइकायतसकाय छहि जीवनिकाएहिंतो णो अण्णो सत्तमो जीवनिकाओ अत्थिात्ति जाणिऊण सम्मादिट्ठी सया जएज्जा, जएज्जा नाम जयणाए पयट्टेज्जा, दुल्लहं सामण्णं लखूण कम्मुणा णाम जहोवएसो भण्णइ तं छज्जीवणियं जहोवइदिटुं तेण णो विराहेज्जा , वेमि णाम तित्थ गरोचदेसेण बेमि, ण पुण अप्पणा इच्छाएत्ति । इयाणिं णया- 'णामि गहियव्वे अगेण्हियव्बंमि चेव अत्थंमि' गाथा--' सबेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता। तं सब्बनयावसुद्धं जं चरणगुणद्विओ साह॥१॥' छज्जीवनिकायज्झयणचुण्णी॥४॥
MACHAR
॥१६४॥