SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चूर्णी श्रीदश- आसवाणं निरोहो भण्णइ, देससंवराओ सव्वसंवरो उकिट्ठो, तेण सव्वसंवरेण संपुण्णं चरित्तधम्म फासेइ, अणुत्तरं नाम न ताओंसदलभ वैकालिक| धम्माओ अण्णो उत्तरोत्तरो अस्थि, सीसो आह--णणु जो उक्किट्ठो सो चेव अणुत्तरो?, आयरिओ भणइ-उकिट्ठगहणं देसविरइपडि सुलभते द्र सेहणत्थं कयं, अणुत्तरगहणं एसेव एको जिणप्पणीओ धम्मो अणुत्तरो ण परवादिमताणित्ति, जदा संवरमुकिलु, धम्मं फासे अणुत्तरं। तदा धुणइ कम्मरयं, अबोहिकलुसंकडं (५१-१५८) तदा सम्वन्धगं नाणं, दंसणं चाभिगच्छइ (५२-१५८) ॥१६३॥ सव्वत्थ गच्छतीति सव्वत्थगं तं केवलनाणं दरिसणं च, यदा य सव्वत्थगाणि नाणदरिसणाणि भवंति तदा लोगमलोगं च दोवि द एते वियाणइ, यदा लोगं अलोगं च दोवि एए वियाणइ तदा जोगे निरुभिऊण सेलेसि पडिवज्जइ, भवधारणिज्जकम्मक्खयहाए, जदा जोगे निलंभिऊण सेलसि पडिवज्जति तदा भवधाराणिज्जाणि कम्माणि खवेउं सिद्धिं गच्छह, कहं ?, जेण सो नीरओ, नीरओ नाम अवगतरओ नीरओ, जया य खीणकम्मंसो सिद्धिं गच्छइ तदा लोगमुद्धे ठिओ सिद्धो भवति सासयोत्ति, जाव य ण परिसव्वाति ताव अनुच्छियं देवलोगफलं सुकुलुप्पत्तिं च पावतित्ति, छज्जीवनिकाए छठ्ठो अधिगारो धम्मफलं। | इयाणिं एतं धम्मफलं जहा दुल्लहं सुलहं च भवइ तहा भणामि, तत्थ दुल्लहं जहा 'सुहसातगस्स समणस्स, सायाउलगस्स निगामसायस्स। उच्छोलणापहोतिस्स, दुलहा सोग्गती तारिसगस्स (५७-१५९) सातं सुई भण्णइ, है सुहं सायतीति सुहसाययो, सायति णाम पत्थयतित्ति, जो समणो होऊण सुहं कामयति सो सुहसायतो भण्णइ, सायाउलो नाम ॥१६॥ तेण सातेण आकुलीकओ, कहं सुहीहोज्जामित्ति ? सायाउलो, सीसो आह-सुहसायगसायाउलाण को पतिविसेसो ?, आयरिओ | आह-सुहसायगहणेण अप्पत्तस्स सुहस्स जा पत्थणा सा गहिया, सायाउलग्गहणेण पत्ते य साते जो पडिबंधो तस्स गहणं कयं, समर
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy