SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीदश वैकालिक चूर्णौ ४ अ० ॥१६२॥ अजीवावि मंसमज्जहिरण्णादिदव्वा संजमोवघाइया ण घेत्तव्वा एसो अजीवसंजमो, तेण जीवा य अजीवा य परिण्णाया जो तेसु संजम । किंच "जीवा जस्स परिन्नाया, वेरं तस्स न विज्जइ । न हु जीवे अयाणंतो, वहं वेरं च जाणइ ॥ १ ॥ " तहा 'नाणं पगासगं सोहओ तवो संजमा य गुत्तिकरो । तिपि समाओगे, मोक्खो जिणसासणे भणिओ ॥ २ ॥ इयाणिं धम्मफलं भण्णइ--' जया जीवे अजीवे य, दोवि एए वियाणइ । तया गई बहुविहं, सव्वजीवाण जाणइ । (४६।५०--१५७) गतिं बहुविहं नाम एक्केका अणेगभेया जाणति, अहवा नारगादिसुगतिसु अणेगाणि तित्थगरादिउवएसेण जाणइ, जया गतिं बहुविहं जाणति तदा पुण्णपावादीणं विसेस जाणइ, सीसो आह--कहं सो गई बहुविहं जाणति तदा पुण्णपावादणं विसेसं जाण, आयरिओ भण्णइ-बहुविधग्गहणेण नज्जइ जहा समाणे जीवत्ते ण विणा पुण्णपावादिणा कम्मविसेसेण नारगदेवादि विसेसा भवतीति । जया पुण्णपावाईणि जाणइ तदा निव्विदई भोए जे दिग्वे जे य माणुसे । भुंजंतीति भोगा, णिच्छियं विंदतीति णिव्विदति विवहमणे गप्पगारं वा बिंदह निव्विंदर, जहा एते किंपागफलसमाणा दुरंता भोगत्ति, ते य निव्विदमाणो दिव्वा वाणिविद माणुस्सावा, सीसो आह-किं तेरिच्छा भोगान निव्विदह ?, आयरिओ आह- दिव्वगहणेण देवनेरइया गहिया, माणुस्सग्गहणेण माणुसा, चकारेण तिरिक्खजोणिया गहिया, जदा य भोगे णिविंदर तदा जहति संजोगं, जहइ नाम छड्डई, किं तं जहाति १, बाहिरं अन्यंतरं च गंथं, तत्थ बाहिरं सुवन्नादी अनंतरं कोहमाणमायालोभाई, जदा संजोगं जहर 'तदा मुंडे भावताणं पव्वइए अणगारियं ' अणगारियं नाम अगारं--गिहं भण्णइ तं जेसि नत्थि ते अणगारा, ते य साहुणो, ण उद्देसियादीणि झुंजमाणा अन्नतित्थिया अणगारा भवंति, जया मुंडे भवित्ताणं पव्वाति अणगारियं तदा संवरमु किडं, संवरो नाम पाणवहादीण धर्मफलं ॥ १६२॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy