SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीदश-18/ सद्दोऽवधारणे, किमवधारयति !, साधूर्ण चेव संपुण्णा दया जीवाजीवविसेसं जाणमाणाणं, ण उ सक्कादणिं जीवाजीवविसेस | जीवावैकालिक अजाणमाणाणे संपुण्णा दया भवइत्ति, चिइ नाम अच्छइ, सव्वसद्दो अपरिसेसवादी, संजओ पसिद्धो चेच, सव्वसंजताणं अपरि- भिगमें | सेसाणं जीवाजीवादिसु णातेसु सतरसविधो संजमो भवइ, जो पुण अन्नाणी सो किं काहिई १, कहं वा सो छेयपावगाणं विसेस पाहिति ?, तत्थ छय नाम हितं, पावं अहियं, ते य संजमो असंजमो य, दिद्रुतो अंधलओ, महानगरदाहे नयणविउत्तो ण याणाति केण दिसाभाएण मए गंतव्वंति, तहा सोवि अभाणो नाणस्स विसेसं अयाणमाणो कहं असंजमदवाउ णिग्गच्छिहिति?, ॥१६॥ किंच- 'सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । उभयपि जाणई सोच्चा, जे छेयं तं समायरे (४२-१५७) सोच्चा नाम सुत्तत्थतदुमयाणि सोऊण णाणदंसणचरित्ताणि वा सोऊण जीवाजीवादी पयत्था वा सोऊण जाणइ कल्लाणं पावयं |च, कल्लं नाम नीरोगया, साय मोक्खो, तमणेइ ज तं कल्लाण, ताणि य णाणाईणि, जेण य कएण कम्म बज्झइ तं पावं सोय असंजमो, तंपि सोऊण जाणइ. उभयं नाम कल्लाण पावयं च दोवि सोच्चा जाणइ, केइ पुण आयरिया कल्लाणपावयं च देसविरयस्स पावयं इच्छंति, तमवि सोऊण जाणति, एवं सोच्चा जाणिऊण किं कायव्वंति आह- 'जं छेयं तं समायरे' एताणि | कल्लाणपापयाणि जाणिऊण जमिह परंमि य लोए हितं तं समायरिव्वंति । किंच- 'जो जीवेवि न याणाइ, अजीवेवि न या-18| णई । जीवाजीवे अयाणतो, कहं से णाहिति संजम (४३-१५७) जोजीवेवि वियाणाइ, अजीवेवि वियाणइ ।। ॥१६॥ जीवाजीव वियाणतो, सो हुनाहिति संजमं (४४-१५७) एत्थ निदरिसणं जो साहुं जाणइ सो तप्पडिपक्खमसाधुमवि जाणइ, एवं जस्स जीवाजीवपरिणा अस्थि सो जीवाजीवसंजमं धियाणइ, तत्थ जीधा न हतध्वा एसो जीवर्सजमो भण्णद, 56545%AR RECTOR-8-SCRESS
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy