________________
श्रीदशवैकालिक चूर्णौ
४ अ०
॥१६०॥
परिगेण्डर ॥ १ ॥” सो य उवाओ इमो, तं० 'जय घरे जयं चिट्ठे, जयमासे जयं सए । जयं भुंजतो भासतो, पावकम्मं नबंध ।। ( ३९-१५६ ) तत्थ पढमं जयं चरे, जयं नाम उवउत्तो जुगतरदिट्ठी दण तसे पाणे उद्धट्टु पाए रीएंज्जा, एवं जयणं कुव्वैतो कुम्मो इव गुतिदिओ चिट्ठेज्जा, एवं आसेज्जावि, एवं निद्दामोक्खं करेमाणो आउंटणपसारणाणि पडिलेहिय पमज्जिय करेज्जा, एवं दोसवज्जियं भुंजेज्जा, एताणि गमणचिणादीणि जयणाए कुव्वमाणो पावं कम्मं न बंधइ ।
किंच- 'सव्वभूयप्पभूयस्स, सम्मं भूताइं पासओ । पिहियासवस्स दंतस्स, पावं कम्मंन बंधइ । (४० १५६ ) सव्वभूता- सव्वजीवा तेसु सम्बभूतेसु अप्पभूतो, कहं ?, जहा मम दुक्खं अणिडं इह एवं सव्वजीवाणंतिकाउं पीडा णो उप्पायर, एवं जो सव्वभूएसु अप्पभूतो तेण जीवा सम्म उवलद्धा भवंति, भणियं च "कट्टेण कंटएण व पादे विद्धस्स वेदणा तस्स । जा होइ अणेव्वाणी णायव्वा सव्वजीवाणं ॥ १ ॥" पिहियाणि पाणिवधादीणि आसवदाराणि जस्स सो पिहियासवदुवारो तस्स पिहियासवदुवारस्स, दंतो दुविहो इंदिएहिं नोईदिएहि य, तत्थ इंदियदंतो सोईदियपयारनिरोहो सोइंदिय विसयपत्ते य सद्देसु रागदोसविनिग्गहो, एवं जाव फासिंदिय विसयपत्तेसु य फासेस रागदोसविनिग्गहो, नोइंदियदंतो नाम कोहोदयनिरोहो | उदयपत्तस्स य कोहस्स विफलीकरणं, एवं जाव लोभोति एवं अकुसलमणनिरोहो कुसलमणउदीरणं च एवं वयीवि काएवि भाणियव्वं, एवंविहस्स इंदियनोइंदियदंतस्स पावं कम्मं न बंधइ, पुव्वबद्धं च बारसविद्देण तवेण सो झिज्झइ । सीसो आह-चरितधम्मो अणुट्टेतव्वा किं कारणं अहिज्जिएणंति, आयरिओ भणइ- 'पढमं नाणं तओ दया एवं चिठ्ठइ सव्वसंजए। अन्नाणी किं काहिति किं वा णाहिति छेयपावगं । ( ४१-१५७ ) पढमं ताव जीवाभिगमो भणितो, तओ पच्छा जीवेसु दया, एव
जीवा भिगमे
तुः
॥१६०॥