________________
।
यवनो
पदेशः
श्रीदश- सेहनिमित्तं सीसस्स भयुव्वेयनिमित्तं पावगहणंति, कडुयं फलं नाम कुदेवत्तकुमाणुसत्तनिव्वत्तकं पम तस्स भवइ, एवं 'अजयं वैकालिक चिट्ठमाणो उ, पाणभूयाई हिंसई। बंधती' सिलोगो (३३-१५६ ) चिट्ठमाणो णाम ठिंती, सो अजओ अच्छमाणो चूर्णौ हत्थपादादीणि छुभति, ताणि नित्थुम्भमाणो सत्तोवरोहे वट्टइ, सेसं तहेव । एवं 'अजयं आसमाणो उ, पाणभूयाइ हिंसई।
MI सिलोगो ( ३४-१५६) आसमाणो नाम उवडिओ, सो तत्थ सरीराकुंचणादीणि करेइ,हत्थपाए विच्छुभाइ, तओ सो उवरोधे वट्टइ, ॥१५९॥
का सेसं तहेव, एवं 'अजयं सुयमाणो उ, पाणभूयाइ हिंसई सिलोगो ( ३५-१५६ ) अजयति आउँटेमाणो पसारेमाणो य ण दिपडिलेहइ ण पमज्जइ, सब्बराई सुवइ दिवसओवि सुयइ, पगामं निगाम वा सुवइ, सेसं तहेव । अजयं भुंजमाणो उ, पाण
भूयाइं हिंसई । बंधई' सिलोगो ( ३६-१५६ ) अजयं कायसिगालखड्याईहिं भुजइ तं च खद्ध एवम्हादि, सेसं तहेव 'अजय भासमाणो उ, पाणभूयाइं हिंसई । बंधई' सिलोगो ( ३७.१५६ ) अजयं गारत्थियभासाहिं भासइ ढड्डरेण वेरत्तियासु एवमादिसु, सेसं तहेव । सीसो आह- 'कहं चरे कहं चिट्टे, कहमासे कहं सए । कहं भुजतो भासतो,पावकम्मन बंधह? (३८-१५५) जइ एवं गमणादीणि कुव्वमाणस्स पावओ कडुगफलविवागो भवइ तो कह जीवाउले लोग कायव्वंति ?, आयरिओ
भणइ-सइ जीवबाहुल्लि ओवाएण सक्कइ अत्तणो हियं काउं, दिद्रुतो नावा, जहा जलमज्झे गच्छमाणा अपरिस्सवा नावा जलकतारं ते वीईवयइ, न य विणासं पावइ, भणियं च- "जलमज्झे जहा नावा, सव्दओ निपरिस्सवा । गच्छंति चिट्ठमाणा वा, न जलं परिलागिण्हइ ॥१॥" एवं साहूवि जीवाउले लोगे गमणादीणि कुव्यमाणो संवरियासबदुवारत्तणेण संसारजलकंतार वीयीवयइ, सवरिया
सववारस्स न कुओवि भयमस्थि, भणियं च- "एवं जीवाउले लोगे, साहू संवरियासवो। गच्छंतो चिट्ठमाणो वा, पावं नो।
11१५