________________
त्रसकाय: यतनोपदेशः
चूर्णी
-
वणियाण काता नाम जत्थ तहणण गहणं
श्रीदश
से भिक्खु वा भिक्खुणी वा संजयाविरयपडिहयपच्चखाय जाव परिसागओ वा से कडिंबा पयंग वा' (सू.१५-१५५) वैकालिकासति निहेसे वह, जो सो तसकायो हेट्ठा भणिओ तस्स निद्देसे, कीडपयंगा कुंथुपिपीलियाओ य पुब्बभणिया, तेसि अनतरो
कीडगाईणं जइ होज्जा हत्थंमि वा जाव संथारगंमि वा, तत्थ पादो बाहू ऊरूता पसिद्धाओ, सेज्जा सव्वंगिया, संथारो अड्डा
इज्जा हत्था आयतो हत्थं सचउरंगुलं विच्छिण्णो, अण्णतरग्गहणेण बहुविहस्स तहप्पगारस्स संजतपायोग्गस्स उवगरणस्स गहणं ॥१५८॥
M कयंति, एतेहिं वत्थादीहिं पुयभणियाण कीडाण अण्णतरो पाणो उवल्लिएज्जा, तओतं उबल्लीण जाणिऊणं संजयामेवीत
जहा तस्स पीडाण भवति तहा घेतूणं एगते नाम जत्थ तस्स उवधाओ न भवइ तत्थ एगते अवणज्जा, जहा णो णं संघात8|| मावज्जइ, संघातं नाम परोप्परतो गत्ताणं संपिंडणं, एगग्गहणेण गहणं तज्जाइयाणंतिकाऊण सेसावि परितावणकिलावणादिभेदा
गहिया, आवज्जणा नाम नो तहा गिण्हेज्जा जहा संघातणाइ दोसो संभवति, एसा पुढविमादीणि पडुच्च पाणतिवातवेरमणअणुपालणत्थं जयणा भणिया, चउत्थो छज्जीवणियाए अधिगारो गओ॥
इयाणि उचएसोत्ति पंचमो अहिगारो भण्णइ, तं. 'अजयं चरमाणो उ, पाणभयाई हिंसओ। बंधई पावतं कम्म, तं से होइ कटुयं फलं (३२-१५६) अजयं नाम अणुवएसेणं, चरमाणो नाम गच्छमाणो, दूतं गच्छमाणो संतो वग्धामाइयं करेज्जा, कदाइ सरीरविराहणावि होज्जा, पाणाणि चेव भूयाणि, अहया पाणगहणेण तसाणं गहणं, सत्ताणं विविहेहिं
पगारेहिं हिंसमाणो बंधए पावगं कम्म, बंधइ नाम एकेक जीवप्पदेसं अट्ठहि कम्मपगडीहिं आवेढियपरिवेढियं करेति, पावगं नाम असुभकम्मोवचयो घणचिक्कणो भण्णइ, परतित्थियाण य गच्छमाणाणं चिट्ठमाणाण य कम्मबंधो न भवति, अतो तप्पडि
45-%%AISASTROL
॥१५८॥