________________
तेजःकायः वायुकायः
श्रीदश
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खाय जाव परिसागओ वा इमं परिहरेज्जा 'से बीएसु वा बीय- वैकालिक | पहढेसु वा' (सू.१४-१५४) 'से'त्ति निद्देसे वट्टइ, जो सो वणस्सइकाओ हेद्वा भणिओ तस्स निदेसो. बीयं नाम सालिवीहादीणं
चौँ भण्णइ, पइडियं नाम आहारसेज्जाफलगादीणि बीयाणं उवरिट्ठियाणित्ति, रूढं णाम बीयाण चेव फुडियाणि, ण ताव अकुरी ४ अ०
निष्फज्जइ, रूढपइट्ठियं नाम जं तेसिं उवरिं आहारसेज्जाऽऽसणफलगपीढगादि ठवियं तं रूढपतिट्टियं भण्णइ, जायं नाम एताणि
चव थंबीभूयाणि, जातपतिट्ठियं नाम तेसु चेव थंवेसु ज किंचि आहारसेज्जासणफलगपीढगाई ठवियंति, हरिताणि नाम व॥१५७॥ चादीणि, हरियपतिट्ठियं नाम जं किंचि आहारसेज्जासणफलगपीढगादि ठवितं, छिण्णग्गहणणं वाउणा भग्गस्स अण्णेण वा परसु.
माइणा छिण्णस्स अद्दभावे वट्टमाणस्स अपरिणयस्स गहणं कयमिति, छिण्णपइद्वियं नाम तमि चेव अपरिणए किंचि आहारसेज्जासणफलगपीढगादी ठवितं, सचित्तकोलपडिणिस्सियसद्दो दोसु वट्टइ, सचित्तसद्दे य कोलसद्दे य, सचित्तपडिणिस्सियाणि दारुयाणि सचित्तकोलपडिनिस्सिताणि, तत्थ सचित्तगहणेण अंडगउद्देहिंगादीहिं अणुगताणि जाणि दारुगादीणि सचित्तणिस्सियाणि, कोलपडिनिस्सियाणि नाम कोलो घुणो भण्णति, सो कोलो जेसु दारुगेसु अणुगओ ताणि कोलपडिनिस्सियाणि, तेसु सचित्तेसु कोलपडिनिस्सितेसु णो सयं गच्छेज्जा जाव न तुवढेज्जा, तत्थ गमणं आगमणं वा चंकमण भण्णइ, चिट्ठण नाम
तसिं उरि ठियस्स अच्छणं, निसीयणं उववियस्स जं आवेसणं, तुयट्टणं निवज्जण, जहा य सयं गमणादीणि न करेज्जा तहा Poll अन्नं न गच्छावेज्जा जाव न तुयट्टावेज्जा तहा अन्नमवि गच्छंतं वा जाव तुयद॒तं वा न समणुजाणेज्जा जावज्जीवाए जाव
वोसिरामि ॥
tecCkCRUARC-
RRBAR
॥१५७॥