________________
-96
श्रीदश
वैकालिक
चूर्णी ४ अ०
नव्वावणं नाम विज्झावणं
॥१५६॥
करज्जा तहा अन्न न उजावेज्जा.
बावतं वा ण समणुजाणेजान
जो अयपिंडाणुगयो फरिसगेझो सो आयपिंडो भण्णइ, इंगालो नाम जालारहिओ, मुम्मुरो नाम जो छाराणुगओ अग्गी सोसातजाकायः टू मुम्मुरो, अच्ची नाम आगासाणुगआ परिच्छिण्णा अग्गिसिहा, अलायं नाम उम्मुआहियं पंज(पज्ज)लियं, जाला पसिद्धा चेव, |
वायुकाय: इंधणरहिओ सुद्धागणी उक्काविज्जुगादि, एतारिसं अगणिक्कायं ण उंजेज्जा, उंजणं णाम अवमंतुअणं, घट्टणं परोप्परं उम्मुगाणि Bा घट्टयति, अण्णेण वा तारिसेण दव्वजाएण घट्टयति, उज्जलणं नाम वीयणमाईहिं जालाकरणमुज्जालणं, निव्वावणं नाम विज्झावणं,
एवं ताव सयं णो उंजणाईणि करेज्जा, जहा य सयं न करेज्जा तहा अन्नं न उजावेज्जा, जहा न उजावेज्जा तहा अण्णं उर्जत वा जाव निव्बावेंतं वा ण समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेण मणसा वयसा कायसा तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खाय जाव परिसागओ वा इमं परिहरेज्जा से सीएण वा विधुवगणेण वा' (१३-१५४) 'सेत्ति निद्देसे वट्टइ, जो वाउकाओ हेट्ठा भणिओ तस्स निसे, सीतं चामरं भण्णइ, विहुवणं वीयनं
| णाम, तालियंटो नाम लोगपसिद्धो, पत्तं नाम पोमिणिपत्तादी, साहा रुक्खस्स डालं, साहाभंगओ तस्सेव एगदेसो, पेहुणं Iमोरपिच्छगं वा अण्णं वा किंचि तारिस पिच्छं, पिहुणहत्थओ मोरिगकुच्चओ, गिद्धपिच्छाणि वा एगओ बद्धाणि, चेलं नाम सगलं वत्थं, चेलकण्णो तस्सेव एगदेसो, हत्थमुहादीणि लोगपसिद्धाण, एतेहिं कारणभृएहिं अप्पणो वा कार्य बाहिरं वावि पोग्गलं- उसिणोदगं वा सयं ताव न फुमेज्जा न वीएज्जा, जह सयं तहा अण्णं ण फुमावेज्जा न वीयावेज्जा, अण्णं फुमंत वा
॥१५६॥ हैवीयंत वा न समणुजाणज्जा जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा जाब वोसिरामि ॥
कसRACCA*