________________
श्रीदशवैकालिक चूण
४ अ०
॥१५५॥
भिंदाविज्जा, तहा अपि आलिहंतं वा जाव भिदंतं वा ण समशुजाणेज्जा जावज्जीवाए तिविहं तिविहेण मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि जाव वोसिरामि ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपांडेयपच्चक्खायपावकम्मे दिया वा राओ वा सुत्ते वा जागरमाणे वा जाव परिसागओ वा' इमं परिहरेज्जा' से उदगं वा' 'से'त्ति जो सो आउक्काओ हेट्ठा भणिओ तस्स निद्देसो, उदगरगहणेण मोमस्स आउक्कायस्स गहणं कथं, उस्सा नाम निसिं पडइ, पुव्वण्हे अवरण्हे वा, सा य उस्सा तेहो भण्णइ, हिमं लोगपसिद्धं, जो सिसिरे तुसारो पडइ सो महिया भण्णइ, करगा लोगपसिद्धा, हरतणुओ भूमिं भेत्तूण उट्ठेइ, सो य उबुगाइसु तिताए भूमीए ठविएसु हेट्ठा दीसति, अंतलिक्खपाणियं सुद्धोदगं भण्णइ, जं एतेसिं उदगभेएहिं बिंदुसाहियं भवइ तं उदउल्लं भन्नइ, ससिणिद्धं जं न गलति तितयं तं ससणिद्धं भण्णइ, एतेहिं उदउल्लससणिद्धेहिं अणुगतं कायं वा वत्थं वा णामुसेज्जा, आनुसणं नाम ईषत्स्पर्शनं आमुसनं अहवा एगवारं फरिसणं आमुसणं, पुणो पुणो संफुसणं, इसि निपीलणं आपीलणं, अच्चत्थं पीलणं पवीलणं, एवं वारं जं अक्खोडे, तं बहुवारं पक्खोडणं, ईसित्ति तावणं आतावणं. अतीव तावणं पतावणं, एवं ताव सयं णो आमुसाईणि करेज्जा, जहा सयं न करेज्जा तहा अण्णेणावि नामुसावेज्जा जाव न पयावेज्जा, तहा अण्णंपि आमुसंतं वा जाव पयावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहंतिविहेण वोसिरामि ॥
'सेभिक्खू वा भिक्खुणी संजतविरतपडिहतपच्चक्खायपावकम्मे जाव परिसागओ वा' इमं परिहरेज्जा 'से अगणिं वा' ( १२-१५३ ) ' से 'ति निद्देसे वट्टति, जो जो अगणिक्काओ हेट्ठा भणिओ तस्स निद्देसो, अगणी नाम
अप्कायः
।। १५५।।