________________
श्रीदश- इदाणिं जयणा भण्णइ-से भिक्खु वा भिक्खुणी वा(१०-१५१)सत्तं उच्चारेयव्वं, 'से'त्ति निद्देसे, किं निहिस्सति?, शा.पृथ्वीकाय: वकालिका जो तेसु महव्वएसु जहोवइडेसु अवडिओ से भिक्ख वा भिक्खुणी वा इति, संजओ नाम सोभणेण पगारेण सत्तरसविहे संजमे अवचूर्णी
डिओ संजतो भवति, विरओ णामऽणेगपगारेण वारसविहे तवे रओ, पावकम्मसद्दो पत्तेयं पत्तेयं दोसुवि वट्टइ, तं०-पडिहयपावकम्मे
पच्चक्खायपावकम्मे य, तत्थ पडिहयपावकम्मो नाम नाणावरणादीणि अट्ठ कम्माणि पत्तेयं पत्तेयं जेण हयाणि सो पडिहयपाव॥१५४॥ कम्मो, पच्चक्खायपावकम्मो नाम निरुद्धासवदुवारो भण्णति, अहवा सव्वाणि एताणि एगद्वियाणि,तं एवंगुणसंपण्णेण भिक्खुणा
भिक्खुणीए वा दिवसओ जागरमाणण राईए निद्दामोक्खं कुव्वमाणेण सेसं कालं जागरमाणेण कारणिएण वा एगेण परिसामणुग१ एण वा जंदाणि भण्णिहिति तं ण कायव्वं, 'से पुढविं वा' जो सो पुढविकायो हेट्ठा भणिओ तस्सेयं गहणंति, तत्थ पुढविग्गहणणं ६
पासाणलेटुमाईहि रहियाए पुढवीए गहणं, भित्ती नाम नदी भण्णइ, सिला नाम विच्छिण्णो जो पाहाणो स सिला, लेलु
लेछुओ, सरक्खो नाम पंसू भण्णइ, तेण आरण्णपंसुणा अणुगतं ससरक्खं भण्णइ, ससरखं वा वत्थं पुढविकायं विराहइत्ति5 काऊण सहत्थेण, 'से'त्ति निद्देसे पुब्बभणिए भिक्खू वा भिक्खुणी वा, हत्थो पायो अंगुली य तिण्णिवि कंठाणि, सलागा घडिNयाओ तंबाईणं कट्ठ पसिद्धमेव कलिंचं कारसोहिसादीणं खडं, सलागाहत्थओ बहुयरिआयो अहवा सलागातो घडिल्लियाओ 131 तासि सलागाणं संघाओ सलागाहत्थो भण्णति, एतेहिं पुढविक्काइयाणं ण आलिहेज्जा, नकारो पंडिसेहे वट्टइ, किं पडिसेहयइ ?, तहत्थादीहिं पुढवीए आलिहणादीणि, आलिहणं नाम ईसि, विलिहणं विविहेहिं पगारेहिं लिहणं, घट्टणं बहूणं, भिंदणं दुद्दा वाद ॥१५४॥
तिहा वा करणंति, एवं ताव संयतो आलिहणादी ण करेज्जा, जहा सयं न करेज्जा तहा अण्णेणवि णालिहावेज्जा जाव न