________________
श्रीदशवैकालिक चूर्णौ
४ अ०
।।१५२।।
भावओ न दव्वओ४, तत्थ पढमे भंगे साहुणो मुच्छमगच्छंतस्स दव्वओ परिग्गहो भवइ णो भावओ, भणियं च 'ण सो परिग्गहो वृत्तो, इइ वृत्तं महेसिणा ।' बिइओ भंगो मुच्छियस्स असंपत्तीए भवति, तइओ भंगो उवकरणे मुच्छियस्स जइणो संपत्तीए व्वओवि भावओवि परिग्गहो भवइ, चउत्थो भंगो सुण्णो, सीसो आह-परिग्गहे परिगिज्झमाणे को दोसो ?, आयरिओ आहजो परिगिण्हतो भवइ सो जहा सउणो मंसपेसीगहियहत्थो अन्नेहिं मंसासीहिं सउणेहिं णिव्वुई न लहति तहा सोवि रायतकरमादीएहिं णिogs न लहइ, अज्जणरक्खणनिमित्तं च दोससहस्साई पावर, परलोगे य दोग्गयं साहेइ, 'पंचमे भंते! महत्वए उदहिओ मि सव्वाओ परिग्गहाओ वेरमणं' ।
अहावरे छुट्टे भंते! वए राई भोयणाओं वेरमणं ( ८- १४९ ) से तहेव जहा पाणाइवायवेरमणे, णवरं इह जो विसेसो सो भण्ण, तत्थ राई पसिद्धा, तीए राईए भोगणं राईभोयणं, तं पुण राई वेत्तुं दिवसओ भुंजइ ४, से असणं वा पाणं वा खाइमं वा साइमं वा असणादिग्गहणेण दव्वओ गहणं कथं भवइ, एगग्गहणे गहणं तज्जातीयाणमितिकाउं सेसा तिष्णिवि खेतकालभावा गहिया, इयाणि चउव्विपि राईइ भोयणं वित्थरओ भण्ण, तं०- दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ असणं वा, असिज्जइ खुद्दितेहिं जं तमसणं जहा कूरो एवमादीति, पिज्जतीति पाणं, जहा मुद्दियापाणगं एवमाइ, खज्जतीति खादिमं, जहा मोदओ एवमादि, सादिज्जति सादिमं, जहा सुंठिगुलादी, खेत्तओ समयखेत्ते, समयो कालो भण्णइ, सो जम्मि अत्थि तं समयखेत्तं, सो य अड्डाइज्जेसु दीवसमुद्देसु भवइ, कालओ राई भुंजेज्जा, भावओ चउभंगो, तत्थ दव्वओ नो भावओ जहा उग्गओ वा सूरिओ अणत्थमिओ वतिकाऊणं अरचो अदुट्ठो वा भुंजेज्जा, अहवा आगाढे. कारणे तस्स दव्वओ राईभायणं
रात्रिभोजन विरमणं
॥१५२॥